SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९२ उजोयणसूरिविरइया 1 अह एए एयं जाणिऊण णिविण्ण-काम-रह-भोगा। देवीऍ पाय-वडिया चिटुंति इमे सुह-णिवण्णा ॥ एत्थ वि सा हो देवी कत्थ वि अण्णत्थ पवसिया दूरं । एए वि पेच्छ वरया सेलस्थंभोवमा पडिया ॥ 3 दियहेहिँ पुणो पेच्छसु सयलाहारेण वजिय-सरीरा । अट्टिमय-पंजरा इव णिविण्णा उट्टिया दो वि ॥ 8३०५ ) कह कह वि समासत्था एए भणिऊण इय समाढत्ता । अव्वो देव्वेण इमो रोसो अम्हाण णिव्वडिओ ॥ जं जं करेसु अम्हे आसा-तण्हालुएण हियएण । तं तं भंजद सव्वं विहिदालो पेच्छ कोषेण ॥ अम्हाण धिरत्थु इमं धिरस्थु जीवस्स णिप्फलं सव्वं । घडियम्हे देव्वेणं अहो ण जुत्तं इमं तस्स ॥ किं तेण जीविएणं किं वा जाएण किं व पुरिसेणं । जस्स पुरिसस्स देवो अम्हाण व होइ विवरीओ ॥ दीसंति केइ पुरिसा कम्मि वि कम्मम्मि सुत्थिया बहुसो । अम्हे उण गय-पुण्णा एक्कम्मि वि सुत्थिया णेय ॥ ता अम्ह हो ण कर्ज इमेण जीवेण दुक्ख-पउरेण । आरुहिउं अहवा गिरियडम्मि मुच्चामु अत्ताणं ॥ एयं चेय भयंता पत्ता य इमे चउर-सिहरम्मि । एयं च चउर-सिहरं लिहियं मे पेच्छ णरवसहा ॥ एत्थारुहंति एए पेच्छसु णरणाह दीण-विमण-मणा । आरूढा सिहरम्मि उ अत्ताणं मोत्तुमाढत्ता ॥ . 12 भो भो गिरिवर-सिहरा जइ तुह पडणो वि अस्थि माहप्पो। तो अम्हे होजामो मा एरिसया परभवम्मि ॥ इय भणिउं समकालं जं पत्ता घत्तिउं समाढत्ता । मा साहसं ति भणियं कत्थ वि दिव्वाए वायाए ॥ सोऊण इमं ते चिय दुवे वि पुरिसा ससज्झसा सहसा । आलोइडं पयत्ता दिसाओ पसरंत-णयणिल्ला ॥ केणेत्थ इमं भणियं मा हो एवं ति साहसं कुणह । सो अम्ह को वि देयो मणुओ वा दसणं देह ॥ एत्थंतरम्मि णरवर पेच्छसु एयं तवस्सिणं धीरं । परिसोसियंगमंगं तेएण य पजलंतं वा ॥ एएण इमं भणियं बलिया ते तस्स चेय मूलम्मि । अह वंदिऊण साहू भणिओ दोहिं पि एएहिं ॥ 18६३०६) भो भो मुणिवर सुव्वर कीस तुमे वारियम्ह पडणाओ। णणु अम्ह साहसमिणं जं जीवामो कह वि पावा ॥ भणियं च तेण मुणिणा वर-पुरिसा तुम्ह किं व वेरम्गं । भणिओ इमेहिँ साहू दारिदं अम्ह वेरग्गं । तेण वि ते पडिभणिया कुणह य अत्थस्स बहुविह-उवाए । वाणिज्ज किसि-कम्म ओलग्गादी बहु-वियप्पा ॥ तेहि वि सो पडिभणिओ भगवं सब्वे वि जाणिया एए । एक्कण वि णो किंचि वि तेण इमे अम्ह णिविण्णा ॥ मुणिणा पुणो वि भणियं एए तुम्हेहि णो कया विहिणा । जेण अहं तुह भणिमो करेह तेणं विहाणेणं ॥ भणियं च तेहि भगवं आइस दे केण हो उवाएण । अत्थो होहिइ अम्हं सुहं च परिभुंजिमो बहुयं ॥ 24 भणियं च तेण मुणिणा जइ कज्ज तुम्ह सब्व-सोक्खेहिं । किसि-कम्म-बणिज्जादी ता एए कुणह जत्तेण ॥ कुणसु मणं आमणयारयं ति देहामणेसु विस्थिपणे । पुण्णं गेण्हसु भंडं पडिभंडं होहिइ सुहं ते ॥ अह कह वि किर्सि करेसि, ता इमं कुणसु । 27 मण-णंगलेण पूए सुपत्त-खेत्तम्मि वात्रिए बीए । सयसाहं होइ फलं एस विही करिसणे होइ ॥ ___ अह कह वि गोवालणं कुणसि, ता इमं कुणसु । ३०७) गेण्हसु आगम-लउडं वारे पर-दार-दब्व-खेत्तेसु । इंदिय गोरुययाइं पर-लोए लहसि सुह-वित्तिं ॥ 30 अह कम्मं ता करेसि, ता इमं कुणसु । जं जं भणाइ सामी सवण्णू कुणह भो इमं कम्मं । तं तं करेह सव्वं अक्खय-वित्तीय जइ कजं ॥ अह वञ्चह जाणवत्तेण, ता इमं कुणसु । 33 कुण देह जाणवत्तं गुणरयणाणं भरेसु विमलाणं । भव-जलहिं तरिऊणं मोक्खद्दीवं च पावेह ॥ 1) Pएते एतं, J तं for एयं, Pणिवनकामरइअभोगा, P सुहनिसन्ना ।।. 2) Pom. हो, न विरया for वरया, J वडिया for पडिया. 3) P अट्ठिमयं. 4) Pएते, Pदेवेण, णिव्यरिओ. 6) Pom. इमं धिरत्थु, J घडिअम्हो । घडिओ म्हे, ' देवेणं. 7) Pदेवो, P वि for ब. 8) P केवि for केद, Pकंमं वि. 9)जीएण, आरुह्यं, अह for अहवा, मुम्बम्ह for मुच्चामु. 10) Pएतं, पउर for चउर, P वर for च चउर. 11) Pएते, P दीव for दीण, Jom. उ. 12) Pपटशा वि, परिभवंमि. 13)Jजाअंता for जंपत्ता, P पत्ता घेत्तिउ, Pom. भणियं, P adds भणिया after वि. 14) सशसा. P आलोश्यं, पयरंत.. 15) Pवि दोवो, Pदेओ for देह. 16)Pपेच्छह एतं तवसिणं, परिसेसि'. 17) Pएए इम, भणिया, P एयरस for ते तस्स, साहूं, दोई पि. 18)P पवओ for सुब्बउ, P वारिया अम्ह. 19) Pinter. किंव ( किम्ब)& तुम्ह, P तुह for तुम्ह, Pइमेण साहू. 20)P बहुविहओवाओ।, J वाणिज्जकिसी, P ओलाग्गादी. 21)J तेहि मिसो पडिमणिमो, " एते ।, Pणा for णो. 22) करेसु. 23)'आइस ढेकोण, P होही अम्हं, पडिभुजिमो. 24) Jom. तेण, अत्थे for सम्ब, P कम्मविणिज्जाती ता, एते कुणमु. 25) Pकुपेसु for कुणसु, अमणयारयं ति P आमणआयरंति, Pदेहामाणे, धुन्नं for पुण्णं, P भई हो हो पएण सोक्ख तो || for भई etc. 26) Pवि कहिं करेंसु, किसि करेसि. 27) पूते सुपयत्त, "पूसुपत्त, ठाविए for बाविष, "सयसोह, करिसमा. 28) "गोवालतर्ण, Pom. कुणसिता दम. 29)"गोरूपालहसु. 31) adds होइ before कुणह, Pमं for भो इमं. 33) J कुण जाणवत्त देह, Pतरेसु for भरेसु, मोक्सं दी पि पा". Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy