SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् ३६६ पुराणकाव्यार्यविदांवरत्वं विकासयन्मुक्तिविदांवरत्वं । विभातुवीरः सकलाद्य कीर्तिः कृता यके नो सकलाद्यकीतिः ॥११॥ भुवनकीत्तिर्यतिर्जयताद्यमौभुवनपूरितकीर्तिचयः सदा। भवनबिंबजिनागमकारणो . भवनवांबुदवातभरः परः ॥१२०॥ तत्पट्टोदयपर्वते रविरभूद् भव्यांबुजं भासयान् । सन्त्रास्त्रहरं तमो विघटयन्नानाकरैर्भासुरः । भव्यानंतगतश्च विग्रहमतः श्रीज्ञानभूषः सदा चित्रं चंद्रकसंगतः शुभकरः श्रीवर्द्धमानोदयः ।।१२१॥ जगति विजयकीत्तिः पुण्यमूर्तिसुकीत्ति, जयतु च यतिराजो भूमिपैः स्पृष्टपादः । नयनलिन हिमांशुांनभूषस्य पट्टे, विविधपरविवादिक्ष्माधरे वज्रपातः ॥१२२॥ तच्छिष्यण शुभेंदुना शुभमतः श्री ज्ञानभावेन वै । पूतं पुण्यपुराणमानुषभवं संसारविध्वंसकं । नो कीर्त्या व्यरचि प्रमोह वशतो जैने मते केवलं । नाहंकारवशात्कवित्वमदतः श्रीपद्मनाभेहितम् ॥१२३॥ इदं चरित्रं पठतः शिवं वै श्रोतुश्च पद्मेश्वरवत्पवित्र । भविष्णुसंसारसुखं नृदेवम्, संभुज्य सम्यक्त्वफलप्रदीपं ॥१२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy