SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रणिक पुराणम् Jain Education International दत्वोपदेशं विविधं नराणां विहृत्य भूमिं वरधर्मदानैः । संतृप्त लोकानगमच्छिवं स नित्यं परं दुःखविहीनभावम् ॥ १०५॥ निर्वाणमाप्तं जिननाथदेवं मत्वा सुरापत्य समं कलत्रः । कृत्वा च निर्वाणमहोत्सवं ते प्राप्ताः स्वनाकं परमर्द्धियुक्ताः ॥ १०६ ॥ श्रीपद्मनाभस्य भविष्यतश्च कल्याणचित्रं परमं पुराणं । पायादपाद्भवतः समस्यात् श्री श्रेणिकोद्भासि विभासितार्थ ॥ १०७॥ इदंचरित्रं पठते च सोमं दत्तं सुधर्मं शिवमार्ग कारिश्री । पद्मनाभेन भविष्यता च तीर्थेश्वरेणैव वहितार्थवेन ॥ १०८ ॥ छंदोविरुद्धं वरलक्षणैश्च न्यायैः पुराणैः सुगुणैर्विरुद्धं । अलंक्रियाभिः क्षमयंतु संत कृतं मयात्रेव विबुद्धिना वा ॥। १०६ ।। प्रायः कलौ संति महानुपापा उपास्यमानाऽपि दुर्विभावा दुर्दुर्जनाहास्यरताः परेषु । नागा इवात्यंतवि कूपचित्ताः ॥ ११० ॥ दृष्ट्वा खलः कुप्यति साधुवर्गं गुणैर्गरिष्टं सुकरं विदोषं । ध्वांक्षोऽहितस्तामसभाववृत्तः ॥१११॥ नित्योदयं भानुमिव स्वभावाद् For Private & Personal Use Only ३६७ www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy