SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीशभचन्द्राचार्यवर्येण विरचितम् सप्तहस्तोच्छृतिदेहः . षोडशाधिकसत्शत । आयुस्तयाऽभवत्पूर्ण दशातिशयभागिनः ।। ६७ ॥ उत्तमां ललितलक्षणान्वितां कामिनी कनककांति कोमलां यौवने ससुरपाग्रहात् । शुभां प्राप्तवान् परमर्शसंगतः ।। ६८ ॥ सतास्तस्याभवचक्रवत्तिनो भरतादयः । नाभेयस्य यथापूर्वं भरताद्याः सुलक्षणाः ॥ ६६ ॥ आसाद्य राज्यं नृपतेजिनेश्वरः __स पालयामास महीं मनोहराम् । कृष्यादिषट्कर्मरताः प्रजाः पराः कुर्वश्च नाभेय इव प्रमोदतः ॥१००। देशग्राममटवकर्वटपुरद्रोणादिकान् पत्तनं, ___वर्णादीन्नपवंशभेदगणनां राज्ञां च नीतिपरां। व्यापारं वणिजां विवाहसविधि भोज्यादिनानाक्रियाम् देवो गोत्रभिदा युगादि जिनवत्संकारयामास च ॥१०१॥ कृत्वा च राज्यं सुरनाथसेव्यः, किंचिन्निमित्तं समवाप्य बुद्धः । भवांगभोगेषुविरक्ततां च, समाप सद्धर्मरतः सुधीश्च ॥१०२॥ लोकांतिकर्बोधित बुद्धिभावो देवैः कृताराधनतोजिनेशः । संदीक्षतां बोधचतुष्ट्याढ्यो भावीकृतप्रोषण पारणश्च ॥१०३॥ कृत्वा क्षयं घाति चतुष्टयानां प्राप्त: सुबोधं खलु पंचमं च । देवागमभूषितभूमिभागः, संराजितो वै समवैः शरण्यैः ॥१०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy