SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् ३५१ सुदुर्लभौ हार भुजंगसेवितो सुचूचकाच्छादितवक्त्रपंकजौ । स्थितावगाधौकुचकुंभको परौ, सुसेविधेः कम्रघटौ मनोभुवि ॥ २३ ॥ अंगुलिच्छदनमंडितं परं बाहुदंडमवभातिदीप्रकं । पाणिपंकजतरं मृगीदृशः कंकणोन्नतसुकेस राश्रितं ।। २४ ।। उदरे यस्या नाभितड़ागे मदनद्विप वरपीडितमध्यः । शुभगः श्लक्ष्णाकुंतलपद्मो मदनाहतजनवांछितकेलिः ॥ २५ ॥ कटीतटं तत्र विराजति स्म च नितंबतुंगस्तनभारमध्यतः । कृशं तयोर्युग्मकयोर्भयादिव मध्यस्थितस्यैव मयं भवेत्सदा ।। २६ ।। सुरम्यजानुद्वितयं विराजते परं सुरंभासुभगं मनोभुवः । शरद्वयं कामिजनस्य घातिने स्थित यथा चारुसुलक्षणान्वितं ॥ २७ ॥ मीनशंखकुलिशादिलक्षणं पादपद्ममवभातिमेदुरं । अंगुलीय नखरत्नराजितम् भ्राजितं सर इवास्र सज्जलैः ।। २८ ।। यस्या रूपं विधात्रा विविधशुभकरै रिभिर्वक्त्रपद्म । नेत्रं पंकेजपत्ररदनवसनकं विद्रुमै पक्वबिबैः । शाखाभिर्बाहुयुग्मं कनकगिरितटै र्वक्ष एवं स्तनौ च । पीनौ स्वर्णस्य कुभैश्चरणयुगलकं पद्मपत्रैय॑धायि ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy