SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५२ श्रीशुभचन्द्राचार्यवर्येण विरचितम् सालंकृतिः सर्वगुणा विदोषा सुरीतिसंदीपितमध्यभावा । नानारसैः सा विरराज नित्यं सुभारती वासुकवेः शुभार्था ॥ ३० ॥ गत्या करेणुं नयनेन दीप्र मृगांगनां सा च जिगाय वाचा । पिकांगनां रूपगुणेन रम्यां रति मुखेनेंदु गणं च कम्रा ॥ ३१ ॥ इंद्रादेशात्प्रथमन रये श्रेणिकस्याथ रक्षां । चेक्रीयंते नरयनिकरं वार्यमाणो सुराः स्म । उच्छिष्टे वै नयनतनुजं चायुषां षट्कमासे । हित्वा दुःखप्रथमभरते भावि तीर्थेश्वरस्य ।। ३२ ।। तस्यालयेऽथ सुरपः खलु षट्कमासान् संस्कारयिष्यति धनाधिपकेन पूर्वं । रत्नादिवर्षणममोघसुमेघवृन्दैः ___ संकालयं तदनु मासनवप्रमाणं ॥ ३३ ।। संप्रेषिता: सुर वरेण सुरांगनाश्चा प्टाविंशतिढिकहताजिनमातृभक्त्य । आगत्य ता नरपति धृतमौलिहस्ता - नत्वाज्ञया नृपगृहं विविशुः समस्ताः ।। ३४ ।। एकदा निशि नरेद्रकामिनि स्वप्नसंचयमिमं समैक्षत । पश्चिमे प्रहरके च तल्पके निद्रिता कमललोचनाशुभा ॥ ३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy