SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् Jain Education International भुज्यमानस्य भूपस्यामत्रे पुत्रेण समूत्रौदनमुत्सार्य भुक्तवान् स सोऽबां जगौ च भो मातर्मत्समः पुत्रमोहवान् । अस्ति वा भूतले नैव चेलने वद मां प्रति ॥ ८१ ॥ सा बभाण महाराज त्वं किं मोहि जगत्त्रये । बाल्ये ते जनकस्यैव तवोपरि महामतिः ।। ८२॥ अभयादिषु पुत्रेषु सत्सु मान्यस्त्वमेव हि । बाल्येऽपित्वत्समो नैव प्रियः पुत्रो विशांपते ॥ ८३ ॥ शृणु पुत्र महामोहकारणत्वयि ते पितुः । एकदा च तवांगुल्यां व्रण आसीद्रसान्वितः ॥ ८४ ॥ मूत्रितं । विमोहतः ॥ ८० ॥ महापीड़ा तदा जाता व्रणाद्दुर्गंधतः खलु । नानागदैर्न शांति सा याति ते रोदनात्मनः ॥ ८५ ॥ तन्निरासकृते तातस्तव निक्षिप्तवान्मुखे । स्वकीर्येऽगुलिमा मोहाद्वारयामास वेदनां ॥ ८६ ॥ निशम्येति जगौ दुष्टो रे मातर्मम जन्मनि । वने मां क्षेपयामास कथं चेन्मोहवान्नृपः ॥ ८७ ॥ साबीणभन्महापुत्र त्वं ते तातेन निश्चितं । न त्याजितो मया त्यक्तो वने दुष्टे क्षणान्स्फुटं ॥ ८८ ॥ तेनानीतः सुतत्वं वै लालितः क्रीड़नादिभिः । मोहाद्राजा कृतो नूनं नो चेद्राज्यं कथं त्वयि ॥ ८६ ॥ महामोहो महास्नेहो महाप्रीतिर्महामतिः । त्वयि त्वज्जनकस्यास्ति पुत्र नात्र विचारणा ।। ६० ।। यथा त्वं जनकस्यापि ददासि बहुवेदनाम् । तथात्वत्तनुजो नूनं तव दास्यति वेदनां ॥ ६१ ॥ यादृशं दर्श्यते नूनं तादृशं प्राप्यते यादृशमुप्यते बीजं तादृशं लूयते For Private & Personal Use Only फलम् । फलम् ।। ६२ ॥ ३३७ www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy