SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१२ Jain Education International श्रीशुभचन्द्राचार्यवर्येण विरचितम् प्रातस्तद्धानि संभुज्य गंगायां पश्विकेन सः । जैनेनामा चचालाशु सम्यक्त्वव्रतभासिना ॥ १३ ॥ विप्रो वीक्ष्य चदाचित्तं पिप्पलं पुष्पिताचितं । पाषाणपुंज गुंजस्थं दीर्घशाखं पक्षिणं ।। १४ । देवोऽयमिति संकृत्यं त्रिपरीत्यान मन्मूढो मुखुरस्तद्गुणादिभिः । गूढमिथ्यात्वमोहितः ॥ १५ ॥ तादृशं तं निरूप्याशु तद्बोधनकृते वणिक् । जगौ देवः किमाख्योऽयं किं माहात्म्यं वदद्विज ।। १६ ।। बोधिद्रुमाभिधो देवो विष्णुर्वास कृते निग्रहानिग्रहे शक्त इत्यवादीद्वचो परिमृज्य पदाभ्यां स पत्राण्यादाय प्रसार्य छदनान्येव तेषामुपरि पश्य पश्य द्विजाधीश प्रतापं च तुष्टे दुष्टेन किं नृणां स्याद्देवस्य द्विजेनानुतथैवास्तु समधायीति को दोषश्चेत्कदाचिच्च समीक्षेऽस्य पराभवपदं नूनं नेष्यामीति वचो उपाध्यायोत्र कर्त्तव्ये त्वमेव देव परीत्य तं ननामाशु देवोऽयं मे कराभ्यां वाडवश्विदंस्तत्पादाभ्यां स्थितः । द्विजः ।। १७ ।। वृक्षतः । संस्थितः ।। १८ ॥ इति दौष्टयं समावेद्य वणिग्मार्गे कदाचन । संप्राप्तः कपिरोमाख्य बल्लीजालं हसन् हृदि ॥ २२ ॥ तवेशिनः । वनस्पतेः ॥ १६ ॥ मानसे । सुदेवतां ॥ २० ॥ गौ । वंचने ॥ २१ ॥ For Private & Personal Use Only वदन्निति । परामृशन् ॥ २३ ॥ परामृशन् गुदे दुष्टस्तक्षणं वेदनाऽभवत् । ततः समुत्थकं द्र्या कृतितां गो विषण्णधीः ॥ २४ ॥ हाहारवं तदा चक्रे पतितो वाडवो भुवि । वणिग्देवस्य माहात्म्यद्भुतं हृदि संस्मरन् ॥ २५ ॥ www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy