SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् ३०७ तत्कुतश्चिदिति प्रश्ने गणपो वचनं जगौ । कालसौकरिकोऽत्रैव कुले नीचे स्थितोभृशं ॥१८६।। स्वपापकर्मणो योगाबद्धसप्तमनारकः । सप्तन्वोऽधुनाजातिस्मरोऽभूदिति संस्मरत् ॥१८७॥ पुण्यपापफलं नास्ति न संयोगश्च तैः सह । स्वयमेव प्रवर्तते जंतवो जलवत्सदा ॥१८८॥ यदि पुण्यादि संबंधस्तत्त्वतोऽस्ति नृणां महान् । मया लंभि कथं जन्म नरस्य गतश्रेयसा ॥१८६॥ अतः पुण्यं न पापं न लोके शर्म यथाकथं । इत्यातळ विवर्तेत हिंसादिककदंबके ॥१६॥ मद्यमांसाशने रक्तो मुनीनां घातनोद्यतः । परमायुर्बबंधापि नारकस्य पुनः स च ॥१६१॥ तथान्यकथा शुभाख्या द्विजसंजाता मुनिनाम पराङ मुखा । कोपिनी गुणसद्धर्म सदाचारान् विलोक्य सा ॥१६२॥ तद्वाकार्ताकर्णनादुष्टा कोपिनी द्वेषदूषिता । प्रवृद्धद्वेषपैशून्य रागलोभभरावहा ॥१६३॥ महानुभागसंपन्न स्त्रीवेदोदयदीपिता। तमः प्रभा महादुःख भोगिनी भविता नृप ॥१९४॥ इति गणपसुवाक्यात्तृप्तकायो नरेंद्रो निखिलनरपतींद्रैः पूजितांह्रिजिनांह्रौ। निहितवचनचेतो देहकर्मी स शर्मा समजनि जितशत्रुर्मागधः पुत्रपोत्रैः ।।१६५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy