SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् २६१ राजकुमार ! मेरा वृत्तांत अतिशय आश्चर्यकारी है यदि आप उसे सुनाना चाहते हैं तो सुनें मैं कहता हूँ ।।३२-४६।। विजयार्बोत्तरश्रेण्यां पत्तने गगनप्निये । भूपतिर्वायुवेगोऽहं विद्याधरनेश्वरः ॥४७॥ एकदा मंदरे रम्ये वंदितुं श्री जिनालयान् । जगामानेक भूमीश सेवितांह्निः स्वमार्गतः ॥ ४८ ॥ विजयाओँचले तत्र युग्मश्रेणी विराजते । वालुकापुरनाथस्य सर्वविद्याधरे शिनः ॥ ४६॥ सुभद्रा तनुजा रम्या यौवन श्री विडंबिता । सुभद्रा च नितंबस्य स्फीतस्य धारिणी शुभा ॥ ५० ॥ वयस्याभिः समं दैवात्मंदिरे द्युतिसुंदरे । आजगाम मृगाक्षी सा दधती रतिसंभ्रमम् ॥ ५१ ।। प्रेक्ष्य तां विह्वलीभूतः संहतः कामसायकैः । शिथिलीभूतसर्वांगो बभूवाहं च तन्मयः ।। ५२॥ ततस्तां च समादायाटितो दिव्यं च भारतम् । चक्राणो जन्मसाफल्यं तया सार्द्ध समुत्सुकः ।। ५३ ।। खगचक्री परिज्ञाय तत्सखीवदनाद्व तम् । तां मामनुसमायातो विमानेः पूरयन्दिशः ॥ ५४॥ तेनाहं युद्धवान् दीर्घ नानाविद्याधरेशिना । विद्याभिः खंडखंडैश्च विद्यावद्भिर्बलोद्धतैः ॥ ५५ ॥ समे विद्यां विहत्यैव तामादाय गतः पुरम् । भूगोचरो बभूवाहमत्रास्थां शोकलावितः ॥ ५६ ।। द्वादशाब्दं च जाप्येनैतन्मंत्रस्य विषेत्स्यति । विद्यासमूहमेतद्धि विद्यते सूरिदेशने ॥ ५७ ॥ इत्थं कृतेऽपि विद्या नो नो सिद्धागंतुमुत्सुकः । गृहमुद्विग्नचित्तोऽहमीहे मोहितमन्मतिः ।। ५८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy