SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८६ Jain Education International श्रुत्वा विदार्य राजेशो हृदयं प्रदर्श्य पूरयामास तद्वांछां परिपूर्णे ततो मासे सुतोऽजनि तयाशुभात् । तल्लाभं भूपतिः श्रुत्वा कुतश्चित्तोषमाप च ।। १६ ।। वित्तीर्य विविधं दानं दीनानां च दयार्द्रधीः । तद्वक्त्रालोकनार्थं च प्रतस्थे स्थिरमानसः ॥ २० ॥ श्रीशुभचन्द्राचार्यवर्येण विरचितम् निजलोहितम् । चित्रदायिनीम् ॥ १८ ॥ तदा बालो नृपं वीक्ष्य बद्धमुष्टिर्महाभयी । कुटिलास्यो रक्तनेत्रो वक्रभ्रकुटिरुन्नतः ॥ २१॥ दष्टाधरस्तदा दुष्टो घर्षयन् रदनान्निजान् । दुर्भावभावनारूढः पूर्ववैरादभूत्क्षणात् ।। २२ ॥ तथा तं सा परिज्ञाय चेलना महिषी क्षणात् । दुःपुत्रं तं वने भीत्या तत्याज स्वहितेच्छया ।। २३ ।। कथंचिद्भूपतिर्मत्वा वनमुक्तं शरीरजम् । राज्ञानाय्य सुमोहेन धात्र्याः स च समर्पितः ॥ २४ ॥ भग्नसुत्रिवलीभंगा चकार कुणिकाख्यां च तस्य भूप मुदकृतः । ततः क्रमेण पुण्येन तत्र स ववृधे शुभः पुनः ।। २५ ।। ततः क्रमेण चेलिन्या वारिषेणः सुतोऽभवत् । कलाविज्ञानरूपाढ्यः ससम्यक्त्वः शिवावहः ।। २६ ।। हल्लस्ततो विहल्लश्च जितशत्रुः क्रमात्सुताः । तस्याऽजनि पुत्रोच्चैः पित्रोः प्रीतिविवर्द्धकाः ।। २७ ।। कतिपयैर्घस्त्रैर्गर्भोऽभूत्स्वप्नपूर्वकम् । ततः तस्याः श्रेयः प्रभावेन जनयन् जगतां मुदम् ।। २८ ।। आहारे मंदिमा जाता गतौ वाक्य निबंधने । भ्रूणप्रभावेन शरीरे पांडुतां गता ॥ २६॥ स्वल्पभूषामितस्पष्टाक्षराक्षीणसुविग्रहा तस्या माजनि For Private & Personal Use Only 1 प्रियदर्शना ।। ३० । www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy