SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पूराणम् २५७ वनपालाय दक्षाय तद्बीजं च समर्पितम् । तेनोप्तं यत्नतो वेगात्पालयतांबुसेवनैः ॥२०७॥ सांद्रच्छायः क्रमेणासीत्सफलः पल्लवान्वितः । सः वृक्षः सर्वशोभाढ्यः कालात्कि २ न जायते ॥२०॥ खे गृधे सर्पमास्ये च गृहीत्वा सति गच्छति । फलस्योपरि सबिंदु विषस्य पतितं तदा ॥२०६॥ ततस्तदूष्मणा पक्वं फलमेकं मनोहरम् । वीक्ष्य तद्रक्षकस्तूर्णमादाय प्रीतिपूर्वकम् ॥२१०॥ ददौ भूपाय संवीक्ष्य सोऽपि तस्मै ददौ धनं । तत्फलं युवराजायादनाय स वितीर्णवान् ॥२११॥ चर्वणात्सोऽपि तद्भूमौ विषव्याप्तस्वविग्रहः । तदा तं तादृशं वीक्ष्य वृक्षोपरि चुकोप सः ॥२१२॥ ( समाकर्ण्य नराः केचिद्द :खजराविपीडिताः । तत्फलानि अदत्तानि बभूवुस्ते नवयौवनाः ) तदा तं खंडयामास शाखिनं फलशालिनं । सपप्रच्छ तदा वैद्यं तज्जीवनकृते लघु ॥२१३॥ विषजां विक्रियां मत्वानीय तत्फलमुल्वणं । तस्मिन्दत्ते सुखी सोऽभून्निर्मुक्त विषविग्रहः ॥२१४॥ पश्चात्तापहतो राजा पुनर्दुःखंदधौ हृदि । अपरीक्ष्य मया चैतत्कृतं किं मूढचेतसा ॥२१॥ अपरीक्ष्य च ये मूढा प्रप्लोषंति शुभाशुभं । त एव निधनं नूनं समायांति विमानसा ॥२१६॥ युक्तमतन्न वा श्रेष्ठिन् राज्ञोऽन्यस्य च दूषणे । अन्यस्य खंडनं च स्म ब्रूते नो युक्तमेव सः ॥२१७।। इसी जंबद्वीप में एक हस्तिनापुर नाम का एक विशाल नगर है किसी समय हस्तिनापुर का स्वामी अतिशय बुद्धिमान विश्वसेन राजा था। विश्वसेन की प्रिय भार्या रानी वसुकांता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy