SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीशुभचन्द्राचार्यवर्येण विरचितम् जिनदत्त ! व्याघ्र बड़ा कृतघ्नी निकला निसन्देह उसने परमोपकारी धनमित्र के साथ अनुचित वर्ताव किया। तुम निश्चय समझो जो मनुष्यकृत उपकार का ख्याल नहीं करते वे घोर पापी समझे जाते हैं संसार में उन्हें नरक आदि दुर्गतियों के फल भोगने पड़ते हैं। मैं तुम्हारी कथा सुन चुका। अब तुम मेरो कथा सुनो जिससे संशय दूर हो ।। १८४ - १६५।। २५६ Jain Education International हस्ति हस्तिहता मित्रे विचित्रे हस्तिनागके । पत्तने पृथिवीं पाति विश्वसेनो विशिष्टधीः ॥ १६६॥ जायाऽस्य जितनागश्री: संत्रस्तहरिणीदृशा । वसुकांता सुकांतांगा पूर्णचंद्रानना परा ।। १६७।। तयोरभूत्सुतः सात वसुवृद्धिकरो वीरो निमग्न निजमानसः । वसुदत्ताभिधोऽग्रणीः ।। १६८ ।। निशांतनाथया साकं भूपो भुंक्ते सुखादिकम् । एकदा सार्थवाहेन केनचिद्भक्तिसिद्धये ॥ १६६॥ भूपतेः प्राभृतं चक्र रसालफल बीजकं । वीक्ष्य भूपोऽगदीद्वाक्यं किमेतत्प्राभृतं वद ॥ २००॥ आम्रादौ यांति सद्रोगान्पलितत्वं नराधिप । इति तस्य वचः श्रुत्वा तुतोष धरिणीपतिः ॥ २०१ ॥ मोहतो वसुकांतायै ददाविति व्यचितयत् । मया निर्व्याधिना किं वै विना राज्ञ्या च जीवितं ॥ २०२॥ महिष्येति वितर्व्याशु मया किं जीव्यमानया । भवितव्यः स्थिरः पुत्रो राज्यभारोद्धरक्षमः ॥२०३॥ ततस्तस्मै प्रदत्तं तत्तेनापि पिपृमोहतः । दत्तं पित्रै तदापृष्टं पित्रैतत्किमु भो सुत ॥२०४॥ कुतः समागतं चेति श्रुत्वा वृत्तांतमंजसा । आचख्यौ स नृपस्याग्रे तदाभूद्विस्मितोनृपः ॥२०५॥ स्त्रीषु पुत्रेषु दुर्लघ्यं दधत्स्नेहं विभेदितं । उपकारकृते राजा बीजवृद्धौ मतिं दधौ ॥ २०६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy