SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५२ Jain Education International तातो मूर्खायतेतरां ॥ १७१ ॥ वधीयति सुतो रम्यो मित्रीयति सहोदरः । अविश्वासीयति भ्राता निंदीयति स्वगोत्रं च स्वसा हालाहलायते । वित्तप्रभावतो नूनं सर्वं द्वेषायते सदा ।। १७२।। वित्तसंसर्गयोगेन अहो निंद्यमहोनिद्यं मुनिश्चोरायते तराम् । वित्तं प्राणापहारकं ।। १७३॥ घ्नंति ताताः सुतं वित्तात्सु तास्तातं न संशयः । सेवकाः स्वामिनं चैव भ्रातरो भ्रातरं निजं ।। १७४ | पुनः । स्वशरीरं त्यजंत्येव नरा वित्तकृते धिग् धिग् द्रविणभेवात्र सर्वहिसामयं इति व्यूहसमूहाढ्यं मां नीत्वा स्वगृहं गतः । सोऽवादीन्नाथ तत्रैकां कथां कथयबुद्धितः ।। १७६।। खलं ।। १७५ ।। श्रीशुभचन्द्राचार्यवर्येण विरचितम् बुद्ध्वांऽतः करणं तस्य जगौ योगी वणिग्वर । त्वमेवोदतं मेकं च शृणोमि गद चित्तजं ॥ १७७॥ अलीलपन्निजं भावं सूचयन्ख्यातिमुत्तमां । श्रेष्ठी स्वामिन्निजं चित्तं स्थिरी कृत्य शृणुप्रभो ॥१७८॥ वाराणस्याँ प्रफुल्लायाँ जितशत्रुनराधिपः । राजते राजराजेंद्रैः सेवितह्निः सरोरुहः ॥ १७६॥ रोगवेदकः । अगदंकार एकोऽस्ति भूपते ! धनदत्ताभिधस्तस्य धनदत्ता च वल्लभा ॥ १८०॥ भूपत्यादींश्चिकित्सते । भुंजद्भोगपुरंदरः ।।१८१ ॥ नानाभेषजभेदज्ञो भूपावतीर्णसद्वृति तयो द्वौ तनुजौ धनमित्रो धनेंदुश्च यौवनोद्भासि रम्याऽवभूतप्रीतिदौ मुने । For Private & Personal Use Only विग्रहौ ।। १८२ ॥ पित्रा संपाट्यमानौ तौ लालनात्पठतो न हि । गदादिकमजानंतौ समूर्खो च गृहे स्थितौ ॥१८३॥ www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy