SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीशुभचन्द्राचार्यवर्येण विरचितम् राजत्वाग्गोपनाभावान्नस्थितास्तवमंदिरे । केनेति चेदिति प्रश्ने प्रोवाच भगवान्पुनः ॥१४०॥ पृथिव्यां तिलकप्रायं श्रीभूमितिलकं पुरं । तिलंकाभरणाकीर्णयोषितां तिलकायितं ॥१४॥ प्रजापालाभिधो जातः राजाभूषवेदकः । तस्य जाया जयाकीर्णा धारणी गुणधारिणी ॥१४२॥ . तयोः सुता मृगांकास्या मृगाक्षी मदनप्रिया। वसुकांता गुणैः कांता कांतिकृतिततामसा ॥१४३॥ कोशांब्यामथभपालश्चंडप्रद्योतनाभिधः । चतुरंगमहासैन्यः प्रतापी जितशात्रवः ।।१४४॥ कुतश्चिद्योतनः श्रुत्वा वसुकांतां कलाधिकाम् । ययाचे ग्राम्यधर्मार्थं तद्गुणाहतमानसः ॥१४॥ प्रजापालस्ततस्तस्मै नादान्मत्वाविधर्मगं । रुषा प्रचंडनः श्रुत्वा चचाल बलमंडितः ॥१४६॥ क्रमेण तत्पुरं प्राप्य विवेष्टि बलिभिर्बलैः । घस्र घस्र तयोर्जातो रणो रणविदोः पुनः ॥१४७॥ कुंतकृतितमूर्द्धानो योयुध्यते नरास्तदा । बृहितैः प्रेर्यमाणाश्च मेघनादैश्च केकिनः ॥१४८।। महारणसमुद्रेऽस्मिन् पतइंतिमहाशिले । चलद्घोटकसंरंगत्तरंग तरले परे ॥१४६॥ व्रणोत्थलोहितोत्तुंगजले जनभयप्रदे। जलयादांसिभीताढ्ये विदीर्णमुखमस्तके ॥१५०॥ विदीर्णवक्त्रसंभासि रदनोत्तुंगसन्मणौ। पर्वतप्रायसइंति बृहितोच्चैः सुजिते ।।१५१।। पिष्टास्थि शिकते मांस कर्दमे दुर्गदुर्जनः । कातरांगिसुमंडूके खंडखंडितपर्वते ॥१५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy