SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् Jain Education International निर्लेपा अभ्रवद्राजन् स्वच्छचित्ता जलादिवत् । जलदा इव ते संति परोपकृतये रताः ॥ १७६ ॥ ज्ञानिनो ध्यान संरूढा दृढवैराग्यपारगाः । संसारभयसंत्रस्ताः स्वामिन् मद्गुरवो मताः ॥ १८० ॥ न प्रच्यवंति सद्धयानादुपसर्गात्कथंचन । गुरवो गुरुतापन्नाः संसारच्छेदकारकाः ॥ १८९॥ अपवादेन तेषां च बध्नंति प्राणिनोऽशुभं । निरयोदर्कनाढ्यं विचारो नात्रभूपते ।।१८२।। भावत्का गुरवो राजन्परीषहभराक्षमाः । लिप्तोपधि सुसर्वांगा व्रताभरणदूरगाः ॥१८३॥ अदंति सर्वदा सर्वं पलिलं मधुमद्यकं । किल्विषाभीतिमानस्काः कथं मान्याः शुभैर्जनैः ॥ १८४ ॥ परीक्ष्य स्वर्णवद्धर्ममंगीकार्यं बुद्धोत्तमैः । निर्घर्षणादिभिश्चैव व्रतशीलदयागुणैः ।। १८५॥ इत्याकर्ण्य भयत्रस्तो जगौ भूभृन्नतांह्निकः । सत्यमेतत्प्रिये नूनं वृथा वा किं शुभानने ।। १८६ ॥ यत्रास्ते स महायोगी याव आवां वने द्रुतं । ईक्षावहे विनोदं तं निश्चलं च कृतोद्यमः । दापयामास सद्भेरीं गमनाय शिविकास्थितया राज्ञ्या चचाल तुरगस्थितः ॥ १८८ ॥ यतीश्वरं ॥ १८७॥ दशैंधनास्तदा दीप्ता यत्र तत्र चकासिरे । उच्छेदयंतः सद्ध्वांतं राज्ञी वाचश्वमानसं ।। १८ ।। अनेकदंतिवृ देन सनाथ रथवारेण वृतः गंधर्वगणगुंठित: । पत्तिपरेश्वरैः ।। १६०॥ क्रमेण निजकांतया । विप्रेर भूभृदासाद्य लुलोके किल्विषकृति कृते तं कंठसर्पगम् ॥१९१॥ For Private & Personal Use Only १८६ www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy