SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् लोका लोकस्य मध्यं यं मध्ये द्वीपंतथामतम् । त्रिलोकानां तथा मध्यं समाख्यान्ति यतीश्वरः ।। ४६॥ तन्मध्येऽनेक शोभाढयं संतप्तस्वर्ण देहकः । लसत्कान्ति कलाकीर्णः स्वर्णाद्रिः शोभतेस्वयम् ॥ ४७ ॥ गजदन्त चतुर्बाहुरच्युतः श्री समन्वितः । देशाधीशो महाभृत्यो योविष्णु रिवसम्बभौ ॥ ४८ ॥ सुभद्रा भद्र शालाढयो नन्दनो नन्दनांचितः । सुमनोभिः कृतावास: सोमनस्य वनाश्रितः ॥ ४६ ॥ अपाण्डुः पान्डुकाधारी दयष्ट चैत्य जिनालयः । स्वख्यातिव्याप्त सर्वस्वोयोमेरुदाश्रितः ।। ५० ।। निराधारस्य नाकस्य दत्तः स्तम्भ इबाभौ । महापरिधि रुच्चैर्यो रत्नस्वर्ण विराजितः ॥ ५१ ॥ अनादिनिधनातीतो कृतिमो यः स्वभावतः । सिद्धोमहीधराधीशो वाभाति भुवनेस्वयम् ।। ५२ । मुक्ति जिगमिषूणां योदर्शयन्मोक्षवीथिकाम् । स्थितो मध्ये परां शोभांदधल्लोकोत्तरोद्भवाम् ॥ ५३ ॥ जिन गन्धोदकेनैव पवित्रस्तीर्थतां गतः । चारणाषि सदासेव्यो योभूभृत्परमेश्वरः ।। ५४ ॥ इन्द्रः स्वर्गं सदात्यक्त्वा क्रीडायैव शचिसमम् । आयाति यत्र संकल्पा नोकुहैजितसद्दिवि ।। ५५ ।। उच्चैस्तरत्वादुच्चैस्त्वं सिद्धत्वात्सिद्धतांगतः । भूधरत्वाद्वराधीशोयो बभूव निरन्तरम् ।। ५६ ।। यत्रत्यैश्चैत्यगेहैश्च जनानांयाति किल्विषाम् । स्तुत्यैश्चारणयोगिन्द्रैः परात्मध्यान कोबिदैः ।। ५७ ।। किं वर्ण्यं तस्य माहात्म्यं यस्य व्याख्यान विस्तरः । वर्ण्यतेऽनेक ग्रन्थैश्च कोटिसंख्या समाचितैः ॥ ५८ ॥ समस्त लोक का मन हरनेवाला, लाख योजन चौड़ा, गोल और तीन लोक में अत्यन्त शोभायमान जम्बूद्वीप है । यह जम्बूद्वीप कमल के समान मालूम पड़ता है, क्योंकि जिस प्रकार कमल में पत्ते होते हैं, उसी प्रकार भरतादि क्षेत्ररूपी पत्ते इसमें भी मौजूद हैं, जिस प्रकार कमल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy