SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ Jain Education International अदर्शयत्सभां तस्थं मागधं मागधैः समम् । आतपत्रप्रभावेन वीक्ष्य तां पट्ट संरूढां करेणाकारयंती श्रीशुभचन्द्राचार्यवर्येण विरचितम् लुप्तचंद्रार्कमंडलम् ॥ ३३ ॥ गूढावयवदायिनीं । वानरान्मगधनायकः || ३४ ॥ अतर्कयत्तरां चित्ते धमिल्लः कचगुंठितः । कामिनां कामपाशो वा चित्रितो नागसंभवः ।। ३५ ।। धम्मिल्ल भुजगो भाति चूड़ामणिसुरत्नकः । कामिनां भीतिदस्तस्या: कौसुंभिक सुचित्रभृत् ।। ३६ ।। भालं भाभार संभूतं गांगेय तिलकायितम् । नभो वा चंद्रसंकीर्णं धत्ते या मारमंजरी || ३७ ॥ यस्या भ्रूभंगतो जातं कारो जपनाय वा । कामिनां मारदेवस्य साधनाय महाप्रभोः ।। ३८ ।। कटाक्षक्षेपतो यस्याः कामी बध्नाति संथुरः । पाशतो मृगयूथो वालोकनोद्गीतमोहितः ॥ ३६ ॥ सर्वार्थश्रवणायैव श्रवणौ वेधसा कृतौ । सूर्येदुयुगलाभ्यां वा कुंडलाभ्यां विभूषितौ ॥ ४० ॥ कामिनां कर्षणे मंत्रं नेत्रयुग्मं विभाति च । पद्मपत्रसमं स्फीतं यस्यास्त्रस्तमृगीदृशः ।। ४१ ।। तांबूल रक्तताकीर्णं सितदंतमयूरवकम् । गंभीरे मेघसद्ध वानं वक्त्रं व्योमे च राचते ।। ४२ ।। ग्रीवा यस्याः शुभारेजे जितनादसुवल्लकी । स्वर्णवर्णात्रिरेखा च वक्त्रधारणस्तंभिका ।। ४३ ।। यस्या नादेन मन्येऽहं निर्जिता कलकोकिला । धत्ते कृष्णत्वमद्यापि पुरं त्यक्त्वा वनंश्रिता ।। ४४ ।। शेलायेते स्तनौ तुंगौ यस्यावक्षोवने घने । लसन्मार महासाले विशाले मोहसिंह ।। ४५ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy