SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् १३७ कड़ाई करने लगा। तब भद्रा ने साफ शब्दों में यह जवाब दे दिया-रे वसंत ! तू पापी, नीच, नराधम, व्रतहीन है, मेरे चाहे प्राण भी चले जायें, मैं अब तेरा मुंह तक नहीं देखूगी। अब तू मेरी अभिलाषा छोड़। अपनी स्त्री में संतोष कर ॥५५-५६॥ सोऽचितयन्निजे चित्ते करोमि वशवत्तिनी। येन केनाप्युपायेनैनां हठाद्विद्ययाथवा ।। ६० ॥ कापालिको महाभीमो नाना मंत्र क्रियोद्यतः । आजगाम पुरे तत्र सेव्यमानोऽखिलैर्जनैः ॥ ६१ ॥ वसंतस्त परिप्राप्य परिचर्यामचीकरत् । भोजनस्नानपानादि संभवां विभवोद्भवां ॥ ६२ ॥ ततः कतिपयैर्घस्रविद्यां रूपावसाधिनीं । ययाचे कार्यसिद्ध यर्थं वसंतस्तं मदोद्धतं ।। ६३ ।। प्रसाधितस्तदा सोऽपिददौ मंत्रं सुसाधकं । वसंताय ततः सोऽपि विद्यां साधितवान् वने ॥ ६४ ।। वैतालिकां महाविद्यां प्रसाध्य नगराधिपः । चकार विविधं वेषं सूक्ष्म स्थूलं कृशाकृशं ।। ६५ ।। अन्यदा बलिभद्रस्य सद्मपार्वेर्द्धराजके । चरणायुध आभूय चकारध्वनिमुत्तमं ॥६६॥ शब्दश्रवणतः सोऽपि मत्वा प्रातः कुटंबिकः । महिष्यादिकमादायागाद्वनं चारणकृते ॥ ६७ ॥ बलिभद्रस्य वेषेण समाट तद्गृहं ततः । भद्रा तं वीक्ष्य गत्यादि भेदेनालक्षयत्तदा ॥ ६८ ॥ नायं धवो ममायं च वदंती गालिसंतति । कपाटयुगलं दत्वा विशन्मध्ये गृहं तदा ॥६६॥ तदा कलकलो यज्ञे बलभद्रादिका नराः । आजग्मुर्नागरा लोका वीक्षणाय च कौतुकं ॥ ७० ।। उभौ तौ सदृशाकारौ भेत्तुं शक्तौ न सज्जनैः । संकेतादिकसर्वस्वं कथयंतौ सवाक्यकौ ॥ ७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy