________________
विंशतिर्विंशिकाः ]
विंशी सिद्धसुखविंशिका
[ १३३
एवमेव अद्यवर्षकोटिसिद्धसुखयोर्माने भेदो न भवतीति । अथवा प्राकृतत्वेनाऽकारप्रश्लेषाद् अद्यवर्षकोट्यमृतयोः अद्यभावि अमृतं पीयूषं तथा वर्षकोटेः प्राग्भावि अमृतम्, एतयोर्द्वयोरपि माने विषविकाराऽपाकारित्वलक्षणे सभेदो न भवति । द्वेऽपि तुल्यरूपेण विषविकारमपाकुरुत इति भावः । एवमेव कालभेदेनाऽजरामरत्व प्राप्तानां सिद्धभगवतां सुखे न भेद इति ॥ १५ ॥ ननु सिद्धानामक्रियत्वे कथं सुखमित्याह
किरिया फलसाविक्खा जं तो तीए ण सुक्खमिह । तम्हा मुगाइभावो लोगिगमिव जुत्तिओ सुक्खं ॥१६॥
अक्षरगमनिका- - यत् क्रिया फलसापेक्षा ततस्तस्यां न सौख्यमिह । तस्माद् मूकादिभावो लौकिकं सौख्यमिव ||१६||
टीका- - यद् यस्मात् क्रिया चेष्टा निवृत्तिप्रवृत्तिरूपा फलसापेक्षा इष्टानिष्टप्राप्तिपरिहारलक्षणप्रयोजनमाश्रित्य भवति ततः असुखस्वरूपादौत्सुक्यात् तस्यां क्रियायां सत्यां न नैव सौख्यं सुखम् इह संसारे । तस्मात् कारणाद् मूकादिभावो मूकान्धबधिरत्वं लौकिकं लोके भवं लौकिकं सौख्यं सुखमिव सिद्धानां सुखं कृतक्रियत्वात्। लोकोक्तयोऽपि 'मौनं सर्वार्थसाधनम्' 'दृष्टे दुःखम् ' 'परचिन्ताऽधमाधमा' इत्यादिरूपा उक्तार्थसाधिका इति ||१६|| किञ्च
सब्बूसगवावित्ती जत्थ तयं पंडिएहिं जत्तेण ।
सुहुमा भोगेण तहा निरूवणीयं अपरतंतं ॥१७॥
अक्षरगमनिका- -यत्र सर्वोत्सुक्यव्यावृत्तिस्तकमपरतन्त्रं पण्डितैः सूक्ष्माभोगेन तथा यलेन निरूपणीयम् ||१७||
टीका- - यत्र देशे काले च यस्य सर्वोत्सुक्यव्यावृत्तिः निःशेषोत्सुकताया विशेषेण अपुनर्भावेन आवृत्तिर्निवृत्तिः व्यावृत्तिस्तत्र तस्य तकं तत् सिद्धसुखम् अपरतन्त्रं स्वाधीनम् । अथवा 'अपरितंतं' त्ति पाठमाश्रित्य तत्सिद्धसुखम् अपरितान्तं निर्निर्वेदं पण्डितैः विद्वद्भिः सूक्ष्माभोगेन निपुणोपयोगेन तथा प्रशान्तचेतोवृत्त्या यत्नेन योगाभ्यासलक्षणेन स्वात्मनि निरूपणीयम् अन्वेषणीयमिति ॥ १७॥ ननु परिमितक्षेत्रेऽनन्तानां सिद्धभगवतां निवसतां परस्परमाकीर्णत्वाद् हुतवहपरीते गृह इव कुतः सुखसम्भव इत्याशङ्कायामाह -
जत्थ य एगो सिद्धो तत्थ अणता भवक्खयविमुक्का । अनुन्नमणाबाहं चिट्ठति सुही सुहं पत्ता ॥ १८ ॥
अक्षरगमनिका - यत्र चैकः सिद्धस्तत्रानन्ता भवक्षयविमुक्ता अन्योन्यमनाबाधं सुखं प्राप्ताः सुखिनस्तिष्ठन्ति ||१८||
टीका - एषा गाथा तु व्याख्यातप्रायाऽनन्तरविंशिकान्ते इति न पुनर्व्याख्यायते || १८ || अथ सिद्धानामनन्तरोक्तसुखानभ्युपगमे बाधामाह
Jain Education International
एमेव लवो इहरा ण जाउ सन्ना तयंतरमुवेइ ।
एगेए तह भावो सुक्खसहावो कहं स भवे ? ॥ १६ ॥
अक्षरगमनिका — एवमेव लव इतरथा न जातु संज्ञा तदन्तरमुपैति तथा एकैकस्मिन् स
For Private & Personal Use Only
www.jainelibrary.org