SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४१७ ॥ आरंनसिधि॥ कहेवामां पण साधुए व्यापार कराय तो तेनुं सत्य नाषणमय बीजुं व्रत सर्वथा। प्रकारे नाश पामे , अने ते शास्त्रकार सहित मोटा पापवझे पण लींपाय ." " नन्वेवं यदि जैनचैत्यरचनाश्रीतीर्थयात्रादिनः, पुण्यस्यापि मुहूर्त्तमात्रमृषिनिनों देयमित्युच्यते । तत्पुण्योपचयः कथं नु नविता गार्हस्थ्यनाजां नृणां, नानाग्रामनिवासिनामय यतेः स्यात्पुण्यलानः कथम् ॥ ए॥" " अहीं कोई शंका करे के-जो जिनेश्वरनु चैत्य वनावq, तीर्थयात्रा करवी विगेरे पुण्य कार्यन मुहूर्त मात्र पण साधुर्जए न देवं एम तमोए कहेवाय बे, तो निन्न भिन्न गामोमां वसनार गृहस्थाश्रमी माणसोने पुण्यनी वृद्धि शी रीते थशे ? अने साधुने पण पुण्यनो लाल शी रीते थाय ?" उत्तर. " पुण्यं स्यादनुमोदनैव यतिनां चैत्यादिनिर्मापणे, मौहूर्ताः पुनरर्पयन्ति गृहिणामुघाहनादाविव । चैत्याद्येऽपि मुहूर्त्तमद्भुततरं संवादमेषां पुन ज्योतिझ यतयो दिशन्त्यखिलमप्येवं सुयुक्तं भवेत् ॥ १०॥" “ चैत्यादिक कराववामा यतिनने अनुमोदनावमेज पुण्य थाय ने, परंतु गृहस्थीजने विवाहादिकनी जेम चैत्यादिकने विष पण अत्यंत अद्लुत (शुल) मुहूर्त तो जोशीज आपे , किंतु ए जोशीउना समग्र संवादने ज्योतिष जाणनारा यति बतावी शके . आ रीते करवाथी सर्व युक्तियुक्त याय बे." " एवं सत्यपि कर्मगौरववशाद्यः पातकालीलुकः, शास्त्रस्यास्य बलेन वदयति जने मूढो मुहूर्तादिकम् । तस्यैवैतदघं पतिष्यति शिरस्यारम्नसंजारजं, नैतद्न्थविधायिनस्तु मम तत्संवन्धलेशोऽपि हि ॥ ११॥" " आम उतां पण नारे कर्मना वशथी पापना जय रहित जे कोश् मूढ ( यति ) श्रा शास्त्रना बळे करीने लोकमां मुहूर्तादिकने कहेशे तो आरंजना समूहथी उत्पन्न अतुं श्रा पाप तेनाज मस्तक पर पमशे, परंतु आ ग्रंथने करनारा मने ते पापना अथवा श्रारंजना संबंधनो लेश पण नथी.” " तस्मात्तत्त्वमिदं वदामि तदिदं शास्त्रं रहो नएयतां, शिष्याणामपि नाण्यतामवगतास्ते चेदघानीरवः । पर्यायान् परिवर्धयन्तु च बुधाः सर्वेऽपि वोधस्य ते, यस्मात्केवलमेतदेव हि फलं मेऽनीष्टमेतत्कृतेः ॥ १२॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy