SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४१६ ॥आरंसिद्धि॥ सर्वारम्नविधेश्च सिधिकरणादारम्नसिद्ध्याहयो, ग्रन्योऽयं तत एव चाप्रकटनायोग्यो विशूकात्मसु ॥१॥" "विद्यारल अने तपस्यानी क्रिया विगेरे आरंजोने वर्जीने बीजा सर्वे शुल अने अशुल आरंलो अवश्य पापव्यापारवमे दोष पामेलाज , तेथी करीनेज सर्वे श्रारंलोनी सिद्धि करवाश्री वा आरंसिद्धि नामनो ग्रंथ निर्दय हृदयवाळा मनुष्यो पासे प्रगट करवो योग्य नथी." "येन श्रीप्रन्नुसोमसुन्दरगुरोः काले कलौ जङ्गमश्रीमतीर्थकरस्य चारु सुचिरं सेवा कृता तस्य मे । एतज्योतिषवार्तिकप्रणयनं नो युज्यते सर्वथा, ग्रन्थोऽयं तदपीह येन विधिना जातस्तदाकय॑ताम् ॥२॥" "श्रा कलि काळने विषे जंगम तीर्थकररूप पूज्य श्री सोमसुंदर गुरुनी जेणे सारी रीते चिर काळ सुधी सेवा करी बे एवा मारे आ ज्योतिष शास्त्रना वार्तिकनी रचना करवी ए सर्वथा प्रकारे योग्य नथी, तोपण आ ग्रंथ जे विधिए करीने उत्पन्न थयो ने ते सांजळो." "केचित्केचिदपि क्वचित्क्वचिदपि ग्रन्थे विशेषा मया, दृष्टा ज्योतिषगोचराः किल समुच्चेतुं च ते चिन्तिताः। प्रक्रान्तश्च समुच्चयो रचयितुं संवर्धमानः पुनः, सोऽथैरेव शनैः शनैः समनवदन्थानुरूपाकृतिः॥३॥" "ज्योतिष संबंधी केटलाक विशेषो कोश्क ग्रंथमां तथा केटलाक विशेषो बीजा कोइक ग्रंथमां में जोया, अने ते विशेषोने एकत्र करवानो में विचार कर्यो, भने पनी समूहरूप करवाने आरंन कर्यो, त्यारे ते अर्थवमे वृद्धि पामीने धीमे धीमे एक ग्रंथने श्राकारे थर गयो.” "प्राप्तः सोऽयमचिन्तितामपि यदा ग्रन्थस्य रीतिं तदा, चित्तेऽचिन्ति मया धिया निपुणया सम्यग्विचार्यायतिम् । निःशूकैर्यतिनिस्तथा गृहिलिरप्यादास्यतेऽसौ यदा, सावधप्रथितेर्बताधिकरणं संपत्स्यतेऽलं तदा ॥४॥" .. "ज्यारे श्रा ग्रंथ नहीं चिंतवेली ग्रंथनी पद्धति (आकार )ने पाम्यो त्यारे में चित्तमां निपुण बुद्धिथी सारी रीते परिणाम ( उत्तरकाळ )नो विचार कर्यो के निःशूक एवा मुनिए तथा गृहस्थीउए ज्यारे था ग्रंथ ग्रहण कराशे त्यारे था ग्रंथ सावद्यना विस्तार (समूह)ना अधिकरणने अत्यंत पामशे ए खेदकारक . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy