SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ॥ प्रशस्तिः ॥ ४१५ वळी."एकोऽप्यनेक शिष्याणां, यश्चित्ताजान्यबोधयत् । तं श्रीचारित्ररत्नं नो ! ननोरत्नसमं स्तुमः॥ ए॥" "जेणे एकलाएज अनेक शिष्योनां चित्तरूपी कमळो विकसित कर्या ने ते सूर्य समान श्री चारित्ररत्नने अमे स्तवीए बीए." “चिन्मयानां मयाऽमीषामृषीणां सुप्रसादतः। हेमहंसानिधानेन वाचनाचार्यतायुजा ॥ १० ॥ श्रीमविक्रमवत्सरे मनुतियौ १५१४ शुक्लपितीयातियो, नक्षत्रे गुरुदैवते गुरुदिने मासे शुचौ सुन्दरे । आशापल्सिपुरे पुरः प्रतिनिधेः श्रीमद्युगादिप्रनो ग्रन्थः सैष समर्थितः प्रथयतादाद्यं पुमर्थ सताम् ॥ ११॥" "ज्ञानवाळा या ऋषि (मुनि)नी अत्यंत कृपाथी हेमहंस नामना में वाचनाचार्य श्रीमविक्रम संवत् १५१४ ना सुंदर एवा अषाम मासमां शुक्ल पक्ष्नी बीज ने गुरुवारे पुष्य नक्षत्रमा आशापति नामना नगरमां श्रीयुगादि प्रनुनी प्रतिमानी पासे श्रा ग्रंथ रच्यो बे, ते सत्पुरुषोना पहेला पुरुषार्थ-धर्मनो विस्तार करो." __ "इति श्रीतपागलपुरन्दरश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिप्रमुखश्रीगुरुसाम्प्रतविजयमानश्रीगठनायकश्रीरत्नशेखरसूरिचरणकमलसेविना महोपाध्यायश्रीचारित्ररत्नगणिप्रसादप्राप्त विद्यालवेन वाचनाचार्यश्रीहेमहंसगणिना स्वपरोपकाराय संवत् १५१५ वर्षे थाषाढशुक्लन्तिीयायां निर्मितमिदं सुधीशृङ्गाराख्यं श्रीथारंसिद्धिवार्तिकं सर्वश्रा सावधवचनविरतैः सुविहिताचार्यवर्यैर्वाच्यमानं चिरं नन्दतात् ॥" श्रा प्रमाणे श्री तपा गबना इंश श्री सोमसुंदर सूरि, श्री मुनिसुंदर सूरि, श्री जयचं सूरि विगेरे श्री गुरु महाराजाले अने हालमा विजय पामता श्री गबनायक श्री रत्नशेखर सूरिना चरणकमळने सेवता अने महोपाध्याय श्री चारित्ररत्न गणिना प्रसादथी जेने विद्यानो लेश प्राप्त थयो ने एवा वाचानाचार्य श्री हेमहंसगणिए स्व-परना उपकार माटे संवत् १५१४ आषाढ सुदि बीजने दिवसे रचेलुं आ सुधीभंगार नामर्नु श्रारंजसिदिनुं वार्तिक सर्वथा प्रकारे सावध वचनथी विरति पामेला श्रेष्ठ सुविहिताचार्योए वंचातुं चिर काळ आनंद पामो. हवे ग्रंथकार पोताना अलिप्रायने प्रगट करे . "विद्यारम्लतपःक्रियाप्रतिकप्रारम्नवर्ज समेऽप्यारम्ना अशुजाः शुलाश्च नियतं सावद्यतादूषिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy