________________
७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
ऽध्यायेभ-नर-विहारे (७१) दिक्पूर्वात् तौ (५२) गोमये वा
(७२) ग्राम-राष्ट्रांशादणिकणौ (५३) कुरु-युगन्धराद् वा (७३) परा-ऽवरा(५४) साल्वाद् गो-यवाग्वपत्तौ ऽधमोत्तमादेर्यः (५५) कच्छादेर्नु-नृस्थे (७४) अमोऽन्ता-ऽवो-ऽधसः (५६) कोपान्त्याचाऽण (७५) पश्चादाद्यन्ता-ऽग्रादिम: (५७) गतॊत्तरपदादीयः (७६) मध्यान्म: (५८) कटपूर्वात् प्राचः (७७) मध्य उत्कर्षा-ऽपकर्षयोरः (५९) क-खोपान्त्य-कन्था- (७८) अध्यात्मादिभ्य इकण्
पलद-नगर-ग्राम- (७९) समानपूर्व-लोकोत्तरपदात्
ह्रदोत्तरपदाद् दोः (८०) वर्षा-कालेभ्यः (६०) पर्वतात्
(८१) शरदः श्राद्धे कर्मणि (६१) अनरे वा
(८२) नवा रोगा-ऽऽतपे (६२) पर्ण-कृकणाद् भारद्वाजात् (८३) निशा-प्रदोषात् (६३) गहादिभ्यः
(८४) श्वसस्तादिः (६४) पृथीवीमध्यान्मध्यमश्वास्य (८५) चिर-परुत्-परारेस्त्न: (६५) निवासाच्चरणेऽण् (८६) पुरो न: (६६) वेणुकादिभ्य ईयण (८७) पूर्वाह्ला-ऽपराह्णात् तनट (६७) वा युष्मदस्मदोऽजीनञौ (८८) सायं-चिरं-प्रारू
युष्माका-ऽस्माकं चास्यै- प्रगे-ऽव्ययात्
कत्वे तु तवक-ममकम् (८९) भर्तु-सन्ध्यादेरण (६८) द्वीपादनुसमुद्रं ण्यः (९०) संवत्सरात् फल-पर्वणोः (६९) अर्धाद् य:
(९१) हेमन्ताद् वा , तलुक् च (७०) सपूर्वादिकण् (९२) प्रावृष एण्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org