SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पष्टाध्याये तृतीयः पादः (११) कुण्ड्यादिभ्यो यलुक् च (३०) भवतोरिकणीयसौ. (१२) कुल-कुक्षि (३१) पर-जन-राज्ञोऽकीय: ग्रीवाच्छ्वाऽस्यलङ्कारे (३२) दोरीयः (१३) दक्षिणा-पश्चात्- (३३) उष्णादिभ्यः कालात् पुरसस्त्य ण (३४) व्यादिभ्यो णिकेकणौ (१४) वह्ल्यूर्दि-पर्दि- (३५) काश्यादेः कापिश्याष्टायनण (३६) वाहीकेषु ग्रामात् (१५) रङ्को: प्राणिनि वा (३७) वोशीनरेषु (१६) केहाऽमा-त्र-तसस्त्यच् (३८) वृजि-मद्राद् देशात् कः (१७) ने वे (३९) उवर्णादिकण् (१८) निसो गते (४०) दोरेव प्राचः (१९) ऐषमो-ह्यस्-श्वसो वा (४१) ईतोऽकञ् (२०) कन्थाया इकण् (४२) रोपान्त्यात् (२१) वर्णावकञ् (४३) प्रस्थ-पुर-वहान्त(२२) रूप्योत्तरपदा-ऽरण्याण्ण: योपान्त्य-धन्वार्थात् (२३) दिक्पूर्वादनाम्नः (४४) राष्ट्रेभ्यः (२४) मद्रादञ् (४५) बहुविषयेभ्यः (२५) उदग्ग्रामाद् यकृल्लोम्न: (४६) धूमादे: (२६) गौष्ठी-तैकी-नैकेती- (४७) सौवीरेषु कूलात् __गोमती-शूरसेन-वाहीक- (४८) समुद्रान्नृ-नावो: रोमक-पटच्चरात् (४९) नगरात् कुत्सा-दाक्ष्ये (२७) शकलादेर्यत्रः (५०) कच्छा-ऽग्नि-वक्त्र(२८) वृद्धेञः वत्तॊत्तरपदात् (२९) न द्विस्वरात् प्राग्-भरतात् (५१) अरण्यात् पथि-न्याया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy