SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये तृतीयः पादः (९३) स्थामा -ऽजिनान्ताल्लुप् (९४) तत्र कृत- लब्ध- क्रीतसम्भूते (९५) कुशले (९६) पथोऽक: (९७) कोऽश्मादे (९८) जाते (९९) प्रावृष इकः (१००) नाम्नि शरदोऽकञ् (१०१) सिन्ध्वपकरात् का- ऽणी (१०२) पूर्वाह्णा - ऽपराह्नाssa-मूल- प्रदोषा ऽवस्करादकः (१०३) पथ: पन्थ च (१०४) अश्व वाऽमावास्यायाः (१०५) श्रविष्ठा - sषाढादीयण् च (१०६) फल्गुन्याष्ट: (१०७) बहुला -ऽनुराधापुष्यार्थ- पुनर्वसु-हस्तविशाखा-स्वातेर्लुप् (१०८) चित्रा - रेवती रोहिण्याः स्त्रियाम् (१०९) बहुलमन्येभ्यः (११०) स्थानान्त- गोशाल खरशालात् (१११) वत्सशालाद्वा (११२) सोदर्य - समानोदर्यौ ७५ (११३) कालाद् देये ऋणे (११४) कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः ( ११५) ग्रीष्मा - sवरसंमादकञ् (११६) संवत्सरा-ऽऽग्रहायण्या इक च (११७) साधु-पुष्यत्-पच्यमाने (११८) उप्ते (११९) आश्वयुज्या अकञ् (१२०) ग्रीष्म - वसन्ताद् वा (१२१) व्याहरति मृगे (१२२ ) जयिनि च (१२३) भवे (१२४) दिगादिदेहांशाद यः (१२५) नाम्न्युदकात् (१२६) मध्याद् दिनण्या मोsन्तश्च (१२७) जिह्वामूला -ऽङ्गुलेश्वेयः (१२८) वर्गान्तात् (१२९) ईन -यौ चाशब्दे (१३०) दृति - कुक्षि- कलशि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy