SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने वस्त्यहेरेयण (१५०) विद्या-योनिसम्ब(१३१) आस्तेयम् न्धादकञ् (१३२) ग्रीवातोऽण् च (१५१) पितुर्यो वा (१३३) चतुर्मासान्नाम्नि (१५२) ऋत इकण् (१३४) यज्ञे ज्य: (१५३) आयस्थानात् (१३५) गम्भीर-पञ्चजन- (१५४) शुण्डिकादेरण बहिर्देवात् (१५५) गोत्रादकवत् (१३६) परिमुखादेरव्ययीभावात् (१५६) नृ-हेतुभ्यो रूप्य(१३७) अन्त:पूर्वादिकण् मयटौ वा (१३८) पर्यनोर्गामात् (१५७) प्रभवति (१३९) उपाज्जानु-नीवि- (१५८) वैडूर्य: कर्णात् प्रायेण । (१५९) त्यदादेर्मयट् (१४०) रूढावन्त:पुरादिक: (१६०) तस्येदम् (१४१) कर्ण-ललाटात् कल् (१६१) हल-सीरादिकण् (१४२) तस्य व्याख्याने (१६२) समिध आधाने टेन्यण च ग्रन्थात् (१६३) विवाहे द्वन्द्वादकल् (१४३) प्रायो बहुस्वरादिकण् (१६४) अदेवासुरादिभ्यो वैरे (१४४) ऋगृद्-द्विस्वर-यागेभ्यः (१६५) नटान्नृत्ते ज्य: (१४५) ऋषेरध्याये (१६६) छन्दोगौक्त्थिक(१४६) पुरोडाश-पौरोडाशा- याज्ञिक-बढ्चाच्च धर्मादिकेकटौ ऽऽम्नाय-संघे (१४७) छन्दसो य: (१६७) आथर्वणिकादणि(१४८) शिक्षादेश्वाण (१४९) तत आगते (१६८) चरणादकञ् कलुक् च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy