SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०९) द्विस्वरादण: (१२४) बहुष्वस्त्रियाम् (११०) अवृद्धाद् दोर्नवा (१२५) यस्कादेगोत्रे (१११) पुत्रान्तात् (१२६) यञोऽश्यापर्णान्त(११२) चर्मि-वर्मि-गारेट गोपवनादे: कार्कटय-काक-लङ्का- (१२७) कौण्डिन्या-ऽऽगस्त्ययो: वाकिनाच्च कश्चान्तो कुण्डिना-ऽगस्ती च ऽन्त्यस्वरात् (१२८) भृग्वङ्गिरस्-कुत्स(११३) अदोरायनिः प्राय: वशिष्ठ-गोतमा-ऽत्रे: (११४) राष्ट्र-क्षत्रियात् सरूपाद् (१२९) प्राग्भरते बहुस्वरादिनः राजा-ऽपत्ये दिरञ् (१३०) वोपकादेः (११५) गान्धारि-साल्वेया- (१३१) तिककितवादी द्वन्द्वे भ्याम् (१३२) द्रयादेस्तथा (११६) पुरु-मगध-कलिङ्ग- ___ (१३३) वाऽन्येन सूरमस-द्विस्वरादण् (१(३४) द्वयेकेषु षष्ठयास्तत्पुरुषे (११७) साल्वांश-प्रत्यग्रथ यत्रादेर्वा कलकूटाऽश्मकादिञ् (१३५) न प्राग्जितीये स्वरे (११८) दु-नादि-कुर्वित्- (१३६) गर्ग-भार्गविका कोशला-ऽजादाभ्यः (१३७) यूनि लुप् (११९) पाण्डो यण (१३८) वायनणायनिञोः (१२०) शकादिभ्यो द्रे प् (१३९) द्रीञो वा (१२१) कुन्त्यवन्तेः स्त्रियाम् (१४०) जिदार्षादणिञोः (१२२) कुरोर्वा (१४१) अब्राह्मणात् (१२३) द्रेरञणोऽप्राच्य- (१४२) पैलाऽऽदे: भर्गादेः (१४३) प्राच्येञोऽतौल्वल्यादेः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy