SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये द्वितीयः पादः [षष्ठाध्याये द्वितीयः पादः] (१९) वाऽश्वादीय: (२०) पर्था ड्वण् (२१) ईनोऽह्नः क्रतौ (२२) पृष्ठाद् यः (२३) चरणाद् धर्मवत् (२४) गो-रथ-वातात् त्रल् कट्यलूलम् (२५) पाशादेश्च ल्यः (२६) श्वादिभ्योऽञ् (२७) खलादिभ्यो लिन् (२८) ग्राम-जन-बन्धु-गज (१) रागाट्टो रक्ते (२) लाक्षा-रोचनादिकण् (३) शकल-कर्दमाद् वा (४) नील-पीतादकम् (५) उदितगुरोर्भाद् युक्तेऽब्दे (६) चन्द्रयुक्तात् काले , लुप् त्वप्रयुक्ते (७) द्वन्द्वादीय: (८) श्रवणा-ऽश्वत्थान्नाम्न्यः (९) षष्ठया: समूहे (१०) भिक्षाऽऽदेः (११) क्षुद्रकमालवात् सेनानाम्नि (१२) गोत्रोक्ष-वत्सोष्ट्र-वृद्धा- ऽजोरभ्र-मनुष्य-राज राजन्य-राजपुत्रादकञ् (१३) केदाराण्ण्यश्च (१४) कवचि-हस्त्यचित्ताच्चेकण (१५) धेनोरनञः (१६) ब्राह्मण-माणव वाडवाद् यः (१७) गणिकाया ण्यः (१८) केशाद् वा (२९) पुरुषात् कृत-हित-वध विकारे चैयञ् (३०) विकारे (३१) प्राण्यौषधि-वृक्षेभ्योऽवयवे (३२) तालाद् धनुषि (३३) वपु-जतो: षोन्तश्च (३४) शम्या लः (३५) पयो-द्रोर्यः (३६) उष्ट्रादकञ् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy