________________
षष्ठाध्याये द्वितीयः पादः
[षष्ठाध्याये द्वितीयः पादः]
(१९) वाऽश्वादीय: (२०) पर्था ड्वण् (२१) ईनोऽह्नः क्रतौ (२२) पृष्ठाद् यः (२३) चरणाद् धर्मवत् (२४) गो-रथ-वातात् त्रल्
कट्यलूलम् (२५) पाशादेश्च ल्यः (२६) श्वादिभ्योऽञ् (२७) खलादिभ्यो लिन् (२८) ग्राम-जन-बन्धु-गज
(१) रागाट्टो रक्ते (२) लाक्षा-रोचनादिकण् (३) शकल-कर्दमाद् वा (४) नील-पीतादकम् (५) उदितगुरोर्भाद् युक्तेऽब्दे (६) चन्द्रयुक्तात् काले ,
लुप् त्वप्रयुक्ते (७) द्वन्द्वादीय: (८) श्रवणा-ऽश्वत्थान्नाम्न्यः (९) षष्ठया: समूहे (१०) भिक्षाऽऽदेः (११) क्षुद्रकमालवात् सेनानाम्नि (१२) गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-
ऽजोरभ्र-मनुष्य-राज
राजन्य-राजपुत्रादकञ् (१३) केदाराण्ण्यश्च (१४) कवचि-हस्त्यचित्ताच्चेकण (१५) धेनोरनञः (१६) ब्राह्मण-माणव
वाडवाद् यः (१७) गणिकाया ण्यः (१८) केशाद् वा
(२९) पुरुषात् कृत-हित-वध
विकारे चैयञ् (३०) विकारे (३१) प्राण्यौषधि-वृक्षेभ्योऽवयवे
(३२) तालाद् धनुषि (३३) वपु-जतो: षोन्तश्च (३४) शम्या लः (३५) पयो-द्रोर्यः (३६) उष्ट्रादकञ्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org