SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये प्रथमः पादः (७०) ड्याप्-त्यूङः (७१) द्विस्वरादनद्याः (७२) इतोऽनिञः (७३) शुभ्रादिभ्यः (७४) श्याम-लक्षणाद् वाशिष्ठे (७५) विकर्ण-कुषीतकात् काश्यपे (७६) भ्रुवो भ्रव् च (७७) कल्याण्यादेरिन् चाऽन्तस्य (७८) कुलटाया वा (७९) चटकाण्णैरः , स्त्रियां तु लुप् (८०) क्षुद्राभ्य एरण् वा (८१) गोधाया दुष्टे णारश्च (८२) जण्ट-पण्टात् (८३) चतुष्पाट्य एयञ् (८४) गृष्टयादेः (८५) वाडवेयो वृषे (८६) रेवत्यादेरिकण् (८७) वृद्धस्त्रिया: क्षेपे णश्च (८८) भ्रातुर्व्यः (८९) ईयः स्वसुश्च . (९०) मातृ-पित्रादेर्डेयणीयणौ (९१) श्वशुराद् यः (९२) जातौ राज्ञः (९३) क्षत्रादिय: (९४) मनोर्या-ऽणौ षश्चान्तः (९५) माणव: कुत्सायाम् (९६) कुलादीन: (९७) यैयकञावसमासे वा (९८) दुष्कुलादेयण् वा (९९) महाकुलाद् वाऽजीनौ (१००) कुर्वादेर्यः (१०१) सम्राज: क्षत्रिये (१०२) सेनान्त-कारु लक्ष्मणादिञ् च (१०३) सुयाम्न: सौवीरेष्वाय नि (१०४) पाण्टाहृति-मिमताण्णश्च (१०५) भागवित्ति-तार्णविन्दवा-ऽऽकशापेयान्निन्दाया मिकण् वा (१०६) सौयामायनि-यामुन्दा यनि-वाायणेरीयश्च वा (१०७) तिकादेरायनिञ् (१०८) दगु-कोशल-कार च्छाग-वृषाद् यादिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy