SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३७) शालक्यौदि षाडि-वाड्वलि (३८) व्यास-वरुट-सुधातृ निषाद-बिम्ब-चण्डाला दन्त्यस्य चाऽक् (३९) पुनर्भू-पुत्र-दुहितृ ननान्दुरनन्तरेऽञ् (४०) परस्त्रिया: परशुश्चा ऽसावर्षे (४१) विदादेवृद्धे (४२) गर्गादेर्य (४३) मधु-ब्रभ्रोर्ब्राह्मण कौशिके (४४) कपि-बोधादाङ्गिरसे (४५) वतण्डात् (४६) स्त्रियां लुप् (४७) कुादेयिन्यः (४८) स्त्रीबहुष्वायन (४९) अश्वादे: (५०) शप-भरद्वाजादात्रेये (५१) भर्गात् त्रैगर्ते (५२) आत्रेयाद् भारद्वाजे (५३) नडादिभ्य आयनण् (५४) यजिञः (५५) हरितादेरञः (५६) क्रोष्ट्र-शलको क् च (५७) दर्भ-कृष्णा-ऽग्निशर्म रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण-वार्षगण्य वाशिष्ठ-भार्गव-वात्स्ये (५८) जीवन्त-पर्वताद् वा (५९) द्रोणाद् वा (६०) शिवादेरण (६१) ऋषि-वृष्ण्यन्धक कुरुभ्यः (६२) कन्या-त्रिवेण्या: कनीन त्रिवणं च (६३) शुङ्गाभ्यां भारद्वाजे (६४) विकर्ण-च्छगलाद् वात्स्या -ऽऽत्रेये (६५) णश्च विश्रवसो विश्लुक् च वा (६६) सङ्ख्या -सं भद्रान्मातुर्मातुर्च (६७) अदोर्नदी-मानुषीनाम्नः (६८) पीला-साल्वा-मण्डूकाद् वा (६९) दितेश्चैयण् वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy