________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(३७) शालक्यौदि
षाडि-वाड्वलि (३८) व्यास-वरुट-सुधातृ
निषाद-बिम्ब-चण्डाला
दन्त्यस्य चाऽक् (३९) पुनर्भू-पुत्र-दुहितृ
ननान्दुरनन्तरेऽञ् (४०) परस्त्रिया: परशुश्चा
ऽसावर्षे (४१) विदादेवृद्धे (४२) गर्गादेर्य (४३) मधु-ब्रभ्रोर्ब्राह्मण
कौशिके (४४) कपि-बोधादाङ्गिरसे (४५) वतण्डात् (४६) स्त्रियां लुप् (४७) कुादेयिन्यः (४८) स्त्रीबहुष्वायन (४९) अश्वादे: (५०) शप-भरद्वाजादात्रेये (५१) भर्गात् त्रैगर्ते (५२) आत्रेयाद् भारद्वाजे (५३) नडादिभ्य आयनण् (५४) यजिञः
(५५) हरितादेरञः (५६) क्रोष्ट्र-शलको क् च (५७) दर्भ-कृष्णा-ऽग्निशर्म
रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण-वार्षगण्य
वाशिष्ठ-भार्गव-वात्स्ये (५८) जीवन्त-पर्वताद् वा (५९) द्रोणाद् वा (६०) शिवादेरण (६१) ऋषि-वृष्ण्यन्धक
कुरुभ्यः (६२) कन्या-त्रिवेण्या: कनीन
त्रिवणं च (६३) शुङ्गाभ्यां भारद्वाजे (६४) विकर्ण-च्छगलाद्
वात्स्या -ऽऽत्रेये (६५) णश्च विश्रवसो विश्लुक्
च वा
(६६) सङ्ख्या -सं
भद्रान्मातुर्मातुर्च (६७) अदोर्नदी-मानुषीनाम्नः (६८) पीला-साल्वा-मण्डूकाद्
वा
(६९) दितेश्चैयण् वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org