________________
षष्ठाध्याये प्रथमः पादः
[ षष्ठाध्याये प्रथमः पादः ]
(१) तद्धितोऽणादिः
(२) पौत्रादि वृद्धम् (३) वंश्य-ज्यायोभात्रो
जीवति प्रपौत्राद्यस्त्री युवा
(४) सपिण्डे वय: - स्थानाधिके
जीवद् वा
(५) युव-वृद्धं कुत्सा -ऽर्चे वा (६) संज्ञा दुर्वा (७) त्यदादिः
(८) वृद्धिर्यस्य स्वरेष्वादिः (९) एदोद्देश एवेयादौ (१०) प्राग्देशे
(११) वा ऽऽद्यात् (१२) गोत्रोत्तरपदाद् गोत्रादिवाऽजिह्वाकात्य- हरितकात्यात्
(१३) प्राग् जितादण्
(१४) धनादेः पत्युः (१५) अनिदम्यणपवादे च
दित्यदित्यादित्य-यम
पत्युत्तर - पदाञ्ञ्यः
(१६) बहिषष्टीक च (१७) कल्यग्नेरेयण
Jain Education International
-
(१८) पृथिव्या ञाञ् (१९) उत्सादेरञ्
(२०) बष्कयादसमासे (२१) देवाद् यञ् च
(२२) अ: स्थाम्नः
(२३) लोम्नोऽपत्येषु (२४) द्विगोरनपत्ये यस्वरादेर्लुबद्विः
(२५) प्राग् वत: स्त्री
पुंसात् नञ्-स्नञ्
(२६) त्वेवा
(२७) गो: स्वरे यः
(२८) ङसोऽपत्ये
(२९) आद्यात् (३०) वृद्धाद् यूनि
(३१) अत इञ्
(३२) बाह्वादिभ्यो गोत्रे
(३३) वर्मणोऽचक्रात् (३४) अजादिभ्यो धेनोः
६५
(३५) ब्राह्मणाद्वा
(३६) भूयस्-सम्भूयो-ऽम्भोऽमितौजसः स्लुक् च
For Private & Personal Use Only www.jainelibrary.org