SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये प्रथमः पादः [ षष्ठाध्याये प्रथमः पादः ] (१) तद्धितोऽणादिः (२) पौत्रादि वृद्धम् (३) वंश्य-ज्यायोभात्रो जीवति प्रपौत्राद्यस्त्री युवा (४) सपिण्डे वय: - स्थानाधिके जीवद् वा (५) युव-वृद्धं कुत्सा -ऽर्चे वा (६) संज्ञा दुर्वा (७) त्यदादिः (८) वृद्धिर्यस्य स्वरेष्वादिः (९) एदोद्देश एवेयादौ (१०) प्राग्देशे (११) वा ऽऽद्यात् (१२) गोत्रोत्तरपदाद् गोत्रादिवाऽजिह्वाकात्य- हरितकात्यात् (१३) प्राग् जितादण् (१४) धनादेः पत्युः (१५) अनिदम्यणपवादे च दित्यदित्यादित्य-यम पत्युत्तर - पदाञ्ञ्यः (१६) बहिषष्टीक च (१७) कल्यग्नेरेयण Jain Education International - (१८) पृथिव्या ञाञ् (१९) उत्सादेरञ् (२०) बष्कयादसमासे (२१) देवाद् यञ् च (२२) अ: स्थाम्नः (२३) लोम्नोऽपत्येषु (२४) द्विगोरनपत्ये यस्वरादेर्लुबद्विः (२५) प्राग् वत: स्त्री पुंसात् नञ्-स्नञ् (२६) त्वेवा (२७) गो: स्वरे यः (२८) ङसोऽपत्ये (२९) आद्यात् (३०) वृद्धाद् यूनि (३१) अत इञ् (३२) बाह्वादिभ्यो गोत्रे (३३) वर्मणोऽचक्रात् (३४) अजादिभ्यो धेनोः ६५ (३५) ब्राह्मणाद्वा (३६) भूयस्-सम्भूयो-ऽम्भोऽमितौजसः स्लुक् च For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy