________________
६४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
( ७० ) ऊर्ध्वात् पूः - शुषः (७१) व्याप्याच्चेवात् ( ७२ ) उपात् किरो लवने
(७३) दंशेस्तृतीयया (७४) हिंसार्थादेकाऽऽप्यात्
(७५) उपपीड - रुध - कर्षस्तत्सप्तम्या
(७६) प्रमाण- समासत्त्योः
(७७) पञ्चम्या त्वरायाम् (७८) द्वितीयया
(७९) स्वाङ्गेनाऽध्रुवेण
(८०) परिक्लेश्येन (८१) विश - पत-पद- स्कन्दो वीप्सा - ssभीक्ष्ण्ये
Jain Education International
(८२) कालेन तृष्यस्वः क्रियाऽन्तरे
(८३) नाम्ना ग्रहाऽऽदिशः (८४) कृगोऽव्ययेनाऽनिष्टोक्तौ
क्त्वा - मौ
(८५) तिर्यचाऽपवर्गे (८६) स्वाङ्गतश्च्व्यर्थे नानाविना-धार्थेन भुवश्व
(८७) तूष्णीमा (८८) आनुलोम्येऽन्वचा (८९) इच्छार्थे कर्मणः सप्तमी
(९०) शक- धृष-ज्ञा-रभ-लभसहा-ऽर्ह-ग्ला-घटाऽस्ति-समर्थार्थे च तुम्
For Private & Personal Use Only www.jainelibrary.org