SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीसिद्धहेमचन्द्रशब्दानुशासने ( ७० ) ऊर्ध्वात् पूः - शुषः (७१) व्याप्याच्चेवात् ( ७२ ) उपात् किरो लवने (७३) दंशेस्तृतीयया (७४) हिंसार्थादेकाऽऽप्यात् (७५) उपपीड - रुध - कर्षस्तत्सप्तम्या (७६) प्रमाण- समासत्त्योः (७७) पञ्चम्या त्वरायाम् (७८) द्वितीयया (७९) स्वाङ्गेनाऽध्रुवेण (८०) परिक्लेश्येन (८१) विश - पत-पद- स्कन्दो वीप्सा - ssभीक्ष्ण्ये Jain Education International (८२) कालेन तृष्यस्वः क्रियाऽन्तरे (८३) नाम्ना ग्रहाऽऽदिशः (८४) कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा - मौ (८५) तिर्यचाऽपवर्गे (८६) स्वाङ्गतश्च्व्यर्थे नानाविना-धार्थेन भुवश्व (८७) तूष्णीमा (८८) आनुलोम्येऽन्वचा (८९) इच्छार्थे कर्मणः सप्तमी (९०) शक- धृष-ज्ञा-रभ-लभसहा-ऽर्ह-ग्ला-घटाऽस्ति-समर्थार्थे च तुम् For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy