SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये चतुर्थः पादः (५१) यथा-तथादीोत्तरे (५२) शापे व्याप्यात् (५३) स्वाद्वर्थाद् अदीर्घात् (५४) विद्-दृग्भ्य: कात्स्न्र्ये णम् तुम्वाऽवसरे (३४) सप्तमी यदि (३५) शक्तार्हे कृत्याश्च (३६) णिन् चाऽऽवश्यका ऽऽधमर्थे (३७) अर्हे तृच् (३८) आशिष्याशी:-पञ्चम्यौ (३९) माङयद्यतनी (४०) सस्मे ह्यस्तनी च (४१) धातो: सम्बन्धे प्रत्ययाः (४२) भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि त-ध्वमौ च तद्युष्मदि (४३) प्रचये नवा सामान्यार्थस्य (४४) निषेधेऽलं-खल्वो: क्त्वा (४५) पराऽवरे (४६) निमील्यादि मेङस्तुल्यकर्तृके (४७) प्राक्काले (४८) ख्णम् चाभीक्ष्ण्ये (४९) पूर्वा-ऽग्रे-प्रथमे (५०) अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् (५५) यावतो विन्द-जीव: (५६) चर्मोदरात् पूरेः (५७) वृष्टिमान ऊलुक् चास्य वा (५८) चेलार्थात् क्नोपे: (५९) गात्र-पुरुषात् स्न: (६०) शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव (६१) कृग्-ग्रहोऽकृत-जीवात् (६२) निमूलात् कष: (६३) हनश्च समूलात् (६४) करणेभ्यः (६५) स्व-स्नेहनार्थात् पुष पिषः (६६) हस्तार्थाद् ग्रह-वर्ति वृतः (६७) बन्धेर्नाम्नि (६८) आधारात् (६९) कर्तुर्जीव-पुरुषान्नश्-वहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy