SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने [पञ्चमाध्याये चतुर्थः पादः] (१) सत्सामीप्ये सद्वद् वा (२) भूतवच्चाऽऽशंस्ये वा (३) क्षिप्रा-ऽऽशंसार्थयो भविष्यन्ती-सप्तम्यौ (४) सम्भावने सिद्धवत् (५) नाऽनद्यतन: प्रबन्धा ऽऽसत्त्योः (६) एष्यत्यवधौ देशस्या___ऽग्भिागे (७) कालस्याऽनहोरात्राणाम् (८) परे वा (९) सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः (१०) भूते (११) वोतात् प्राक् (१२) क्षेपेऽपि-जात्वोर्वर्त्तमाना (१३) कथमि सप्तमी च वा (१४) किंवृत्ते सप्तमी भविष्यन्त्यौ (१५) अश्रद्धा-ऽमर्षेऽन्यत्रापि (१६) किङ्किला-ऽस्त्यर्थयो भविष्यन्ती (१७) जातु-यद्-यदा-यदौ सप्तमी (१८) क्षेपे च यच्च यत्रे (१९) चित्रे (२०) शेषे भविष्यन्त्ययदौ (२१) सप्तम्युता-ऽप्योर्बाढे (२२) सम्भावनेऽलमर्थे तदर्थानुक्तौ (२३) अयदि श्रद्धाधातौ नवा (२४) सतीच्छाऽर्थात् (२५) वय॑ति हेतु-फले (२६) कामोक्तावकच्चिति (२७) इच्छार्थे सप्तमी-पञ्चम्यौ (२८) विधि-निमन्त्रणा-55 मन्त्रणा-ऽधीष्ट-सम्प्रश्न प्रार्थने (२९) प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ (३०) सप्तमी चोर्ध्वमौहर्तिके (३१) स्मे पञ्चमी (३२) अधीष्टौ (३३) काल-वेला-समये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy