SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये तृतीयः पादः व्यज-खला-ऽऽपणनिगम-बक-भग-कषा ऽऽकष-निकषम् (१३२) व्यञ्जनाद् घञ् (११६) व्यतिहारेऽनीहादिभ्यो ञः (११७) नञोऽनि: शापे (११८) ग्ला-हा-ज्य: (११९) प्रश्ना-ऽऽख्याने वेञ् (१२०) पर्यायाऽहोत्पत्ती च णक: (१२१) नाम्नि पुंसि च (१२२) भावे (१२३) क्लीबे क्त: (१२४) अनट (१२५) यत्कर्मस्पर्शात् करृङ्ग- सुखं ततः (१२६) रम्यादिभ्यः कर्त्तरि (१२७) कारणम् (१२८) भुजि-पत्यादिभ्यः कर्मा-ऽपादाने (१२९) करणा-ऽऽधारे (१३०) पुन्नाम्नि घः (१३१) गोचर-संचर-वह-व्रज- (१३३) अवात् तृ-स्तृभ्याम् (१३४) न्याया-ऽऽवाया-ऽध्या योद्याव-संहारा-ऽवहारा ऽऽधार-दार-जारम् (१३५) उदकोऽतोये (१३६) आनायो जालम् (१३७) खनो ड-डरेके-कवक घं च (१३८) इ-कि-श्तिव् स्वरूपा-ऽर्थे (१३९) दु:-स्वीषत: कृच्छ्रा-ऽकृच्छ्रार्थे खल् (१४०) च्व्यर्थे क प्याद् भू-कृगः (१४१) शासू-युधि-दृशि धृषि-मृषा-ऽऽतोऽन: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy