________________
पञ्चमाध्याये तृतीयः पादः
व्यज-खला-ऽऽपणनिगम-बक-भग-कषा
ऽऽकष-निकषम् (१३२) व्यञ्जनाद् घञ्
(११६) व्यतिहारेऽनीहादिभ्यो
ञः (११७) नञोऽनि: शापे (११८) ग्ला-हा-ज्य: (११९) प्रश्ना-ऽऽख्याने वेञ् (१२०) पर्यायाऽहोत्पत्ती
च णक: (१२१) नाम्नि पुंसि च (१२२) भावे (१२३) क्लीबे क्त: (१२४) अनट (१२५) यत्कर्मस्पर्शात् करृङ्ग-
सुखं ततः (१२६) रम्यादिभ्यः कर्त्तरि (१२७) कारणम् (१२८) भुजि-पत्यादिभ्यः
कर्मा-ऽपादाने (१२९) करणा-ऽऽधारे (१३०) पुन्नाम्नि घः (१३१) गोचर-संचर-वह-व्रज-
(१३३) अवात् तृ-स्तृभ्याम् (१३४) न्याया-ऽऽवाया-ऽध्या
योद्याव-संहारा-ऽवहारा
ऽऽधार-दार-जारम् (१३५) उदकोऽतोये (१३६) आनायो जालम् (१३७) खनो ड-डरेके-कवक
घं च (१३८) इ-कि-श्तिव्
स्वरूपा-ऽर्थे (१३९) दु:-स्वीषत:
कृच्छ्रा-ऽकृच्छ्रार्थे खल् (१४०) च्व्यर्थे क प्याद्
भू-कृगः (१४१) शासू-युधि-दृशि
धृषि-मृषा-ऽऽतोऽन:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org