SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६० श्रीसिद्धहेमचन्द्रशब्दानुशासने (८०) सचेऽनूर्ध्वे (८१) माने (८२ ) स्थादिभ्यः कः (८३) द्वितोऽथुः (८४) डूवितस्त्रिमक् तत्कृतम् (८५) यजि - स्वपि रक्षि यति - प्रच्छो नः (८६) विच्छो नङ् (८७) उपसर्गाद द: कि : (८८) व्याप्यादाधारे (८९) अन्तर्द्धिः (९०) अभिव्याप्तौ भावेऽन ञिन् (९१) स्त्रियां क्ति: (९२) श्रवादिभ्यः (९३) समिणासुगः (९४) साति - हेति - यूति - जूति-ज्ञप्ति - कीर्त्तिः (९५) गा पा पचो भावे (९६) स्थो वा (९७) आस्यटि - व्रज्-यजः क्यप् (९८) भृगो नाम्नि (९९) समज-निपनिषद Jain Education International शीङ्-सुग्-विदि-चरि मनीणः (१००) कृगः श च वा (१०१) मृगयेच्छा - याच्ञा तृष्णा - कृपा-भा-श्रद्धाऽन्तर्द्धा (१०२) परे: सू चरेर्यः (१०३) वाऽटाट्यात् (१०४) जागुरश्च (१०५) शंसि - प्रत्ययात् (१०६) केटो गुरोर्व्यञ्जनात् (१०७) षितोऽङ् (१०८) भिदादयः (१०९) भीषि - भूषि - चिन्तिपूजि - कथि - कुम्बिचर्चि-स्पृहि-तोलिदोलिभ्यः (११०) उपसर्गादातः (१११) णि-वेत्त्यास-श्रन्थ घट्ट वन्देरनः (११२) इषोऽनिच्छायाम् (११३) पर्यधर्वा (११४) क्रुत्संपदादिभ्यः किप् (११५) भ्यादिभ्यो वा For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy