________________
६०
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(८०) सचेऽनूर्ध्वे (८१) माने
(८२ ) स्थादिभ्यः कः (८३) द्वितोऽथुः (८४) डूवितस्त्रिमक् तत्कृतम् (८५) यजि - स्वपि रक्षि
यति - प्रच्छो नः (८६) विच्छो नङ्
(८७) उपसर्गाद द: कि :
(८८) व्याप्यादाधारे (८९) अन्तर्द्धिः
(९०) अभिव्याप्तौ भावेऽन
ञिन्
(९१) स्त्रियां क्ति:
(९२) श्रवादिभ्यः
(९३) समिणासुगः
(९४) साति - हेति - यूति - जूति-ज्ञप्ति - कीर्त्तिः
(९५) गा पा पचो भावे
(९६) स्थो वा
(९७) आस्यटि - व्रज्-यजः
क्यप्
(९८) भृगो नाम्नि (९९) समज-निपनिषद
Jain Education International
शीङ्-सुग्-विदि-चरि
मनीणः
(१००) कृगः श च वा (१०१) मृगयेच्छा - याच्ञा
तृष्णा - कृपा-भा-श्रद्धाऽन्तर्द्धा
(१०२) परे: सू चरेर्यः
(१०३) वाऽटाट्यात्
(१०४) जागुरश्च (१०५) शंसि - प्रत्ययात्
(१०६) केटो गुरोर्व्यञ्जनात्
(१०७) षितोऽङ्
(१०८) भिदादयः
(१०९) भीषि - भूषि - चिन्तिपूजि - कथि - कुम्बिचर्चि-स्पृहि-तोलिदोलिभ्यः
(११०) उपसर्गादातः (१११) णि-वेत्त्यास-श्रन्थ
घट्ट वन्देरनः
(११२) इषोऽनिच्छायाम्
(११३) पर्यधर्वा
(११४) क्रुत्संपदादिभ्यः किप् (११५) भ्यादिभ्यो वा
For Private & Personal Use Only www.jainelibrary.org