SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५६ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३१) स्था-ग्ला-म्ला-पचिपरिमृजि- क्षे: नुः (३२) त्रसि - गृधि - धृषि - क्षिपः क्नुः (३३) सन्- भिक्षा - ssशंसेरुः (३४) विन्द्विच्छू (३५) शू-वन्देरारु: (३६) दा -- स-शद - सदो रु (३७) शीङ् - श्रद्धा-निद्रा- तन्द्रा दयि-पति-गृहि-स्पृहेरालुः (३८) ङौ सासहि - वावहिचाचलि - पापति (३९) सखि - चक्रि दधि जज्ञि नेमिः - - (४० ) शू कम गम हन वृषभू-स्थ उकण् (४१) लष-पत-पदः (४२) भूषा - क्रोधार्थ - जु-सृगृधि-ज्वल-शुचश्चाऽनः (४३) चाल-शब्दार्थादकर्मकात् (४४) इ - ङितो व्यञ्जनाऽ ऽद्यन्तात् (४५) न णिङ् - य-सूद - दीप दीक्ष: (४६) द्रम-क्रमो यङः (४७) यजि - जपि दंशि वदादूकः (४८) जागुः (४९) शमष्टकाद् घिनण् (५०) युज - भुज- भज-त्यजरञ्ज-द्विष-दुष- द्रुह-दुहाऽभ्याहनः (५१) आङ : क्रीड - मुष: (५२) प्राच्च यम- यसः (५३) मथ-लप: (५४) वेश्व द्रो (५५) वि-परि- प्रात् सर्ते: (५६) समः पृचैप्-ज्वरेः (५७) सं-वेः सृजः (५८) सं- परि-व्यनु - प्राद् वदः (५९) वेर्विच-कत्थ-स्रम्भ कष-कस-लस-हनः (६०) व्यपा - ऽभेर्लषः (६१) सम्- प्राद् वसात् (६२) समत्यपा-भि-व्यभेश्वरः (६३) समनु - व्यवाद् रुधः (६४) वेर्दह: (६५) परेर्देवि-मुहश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy