________________
५६
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(३१) स्था-ग्ला-म्ला-पचिपरिमृजि- क्षे: नुः (३२) त्रसि - गृधि - धृषि - क्षिपः क्नुः
(३३) सन्- भिक्षा - ssशंसेरुः (३४) विन्द्विच्छू (३५) शू-वन्देरारु: (३६) दा -- स-शद - सदो रु
(३७) शीङ् - श्रद्धा-निद्रा- तन्द्रा
दयि-पति-गृहि-स्पृहेरालुः (३८) ङौ सासहि - वावहिचाचलि - पापति
(३९) सखि - चक्रि दधि जज्ञि
नेमिः
-
-
(४० ) शू कम गम हन वृषभू-स्थ उकण्
(४१) लष-पत-पदः (४२) भूषा - क्रोधार्थ - जु-सृगृधि-ज्वल-शुचश्चाऽनः (४३) चाल-शब्दार्थादकर्मकात् (४४) इ - ङितो व्यञ्जनाऽ
ऽद्यन्तात्
(४५) न णिङ् - य-सूद - दीप
दीक्ष:
(४६) द्रम-क्रमो यङः (४७) यजि - जपि दंशि
वदादूकः
(४८) जागुः
(४९) शमष्टकाद् घिनण् (५०) युज - भुज- भज-त्यजरञ्ज-द्विष-दुष- द्रुह-दुहाऽभ्याहनः
(५१) आङ : क्रीड - मुष:
(५२) प्राच्च यम- यसः
(५३) मथ-लप: (५४) वेश्व द्रो (५५) वि-परि- प्रात् सर्ते:
(५६) समः पृचैप्-ज्वरेः (५७) सं-वेः सृजः (५८) सं- परि-व्यनु - प्राद् वदः (५९) वेर्विच-कत्थ-स्रम्भ
कष-कस-लस-हनः
(६०) व्यपा - ऽभेर्लषः
(६१) सम्- प्राद् वसात् (६२) समत्यपा-भि-व्यभेश्वरः
(६३) समनु - व्यवाद् रुधः (६४) वेर्दह:
(६५) परेर्देवि-मुहश्च
Jain Education International For Private & Personal Use Only www.jainelibrary.org