SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये प्रथमः पादः (१७२) सु-यजोर्ड्वनिप् (१७३) जृषोऽत: (१७४) क्त-क्तवतू [पञ्चमाध्याये द्वितीयः पादः] (१) श्रु-सद-वस्भ्य: परोक्षा वा (२) तत्र क्वसु-कानौ तद्वत् (३) वेयिवदनाश्वदनूचानम् (४) अद्यतनी (५) विशेषाविवक्षा-व्यामिश्रे (६) रात्रौ वसोऽन्त्ययामा___ऽस्वप्तर्यद्य (७) अनद्यतने ह्यस्तनी (८) ख्याते दृश्ये (९) अयदि स्मृत्यर्थे भविष्यन्ती (१०) वाऽऽकाङ्क्षायाम् (११) कृतास्मरणा-ऽतिनिह्नवे परोक्षा (१२) परोक्षे (१३) ह-शश्वद्-युगान्त:प्रच्छ्ये ह्यस्तनी च (१४) अविवक्षिते (१५) वाऽद्यतनी पुरादौ (१६) स्मे च वर्त्तमाना (१७) ननौ पृष्टोक्तौ सद्वत् (१८) न-न्वोर्वा (१९) सति (२०) शत्रानशावेष्यति तु सस्यौ (२१) तौ माझ्याक्रोशेषु (२२) वा वेत्तेः क्वसुः (२३) पूङ-यजः शानः (२४) वय:-शक्ति-शीले (२५) धारीङोऽकृच्छ्रेऽतृश् (२६) सुग्-द्विषार्हः सत्रि-शत्रु स्तुत्ये (२७) तृन् शील-धर्म-साधुषु (२८) भ्राज्यलग्-निराकृग् भू-सहि-रुचि-वृतिवृधि-चरि-प्रजना-ऽपत्रप इष्णः (२९) उद: पचि-पति-पदि-मदेः (३०) भू-जे: ष्णुक् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy