________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१३२) सुग-दुर्गमाधारे (१३३) निर्गो देशे (१३४) शमो नाम्न्यः (१३५) पार्थादिभ्य: शीङ: (१३६) ऊर्ध्वादिभ्यः कर्तुः (१३७) आधारात् (१३८) चरेष्टः (१३९) भिक्षा-सेना-ऽऽदायात् (१४०) पुरो-ऽग्रतो-ऽग्रे: सर्तेः (१४१) पूर्वात् कर्तुः (१४२) स्था-पा-स्ना-त्रः कः (१४३) शोकापनुद-तुन्दपरि-
मृज-स्तम्बेरम-कर्णेजपं प्रिया-ऽलस-हस्ति-सूचके (१४४) मूलविभुजादयः (१४५) दुहेर्दुघः (१४६) भजो विण् (१४७) मन्-वन्-कनिप्-विच्
क्वचित् (१४८) किप (१४९) स्पृशोऽनुदकात् (१५०) अदोऽनन्नात् (१५१) क्रव्यात्-क्रव्यादावाम
पक्वादौ
(१५२) त्यदाद्यन्य-समानादु
पमानाद् व्याप्ये दृशः
टक्-सकौ च (१५३) कर्तुर्णिन् (१५४) अजाते: शीले (१५५) साधौ (१५६) ब्रह्मणो वदः (१५७) व्रता-ऽऽभीक्ष्ण्ये (१५८) करणाद् यजो भूते (१५९) निन्द्ये व्याप्यादिन्
विक्रियः (१६०) हनो णिन् (१६१) ब्रह्म-भ्रूण-वृत्रात् विप् (१६२) कृगः सु-पुण्य-पाप
कर्म-मन्त्र-पदात् (१६३) सोमात् सुगः (१६४) अग्नेश्वेः (१६५) कर्मण्यग्न्यर्थे (१६६) दृश: कनिम् (१६७) सह-राजभ्यां कृग-युधेः (१६८) अनोर्जनेर्डः (१६९) सप्तम्या: (१७०) अजाते: पञ्चम्याः (१७१) क्वचित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org