________________
पञ्चमाध्याये प्रथमः पादः
रजनि-दोषा-दिन- (११७) कर्तुः खश् दिवसाट्टः .
(११८) एजे: (१०३) हेतु-तच्छीला-ऽनुकूले- (११९) शुनी-स्तन-मुञ्ज-कूलाऽशब्द-श्लोक-कलह
ऽऽस्य-पुष्पाझ्धेः गाथा-वैर-चाटुसूत्र- (१२०) नाडी-घटी-खरीमन्त्र-पदात्
मुष्टि-नासिका-वाताद् (१०४) भृतौ कर्मण:
ध्मश्च (१०५) क्षेम-प्रिय-मद्र-भद्रात् (१२१) पाणि-करात् खा-ऽण्
(१२२) कूलादुद्रुजोद्वहः (१०६) मेघर्त्ति-भया-ऽभयात् ___(१२३) वहा-ऽभ्राल्लिहः खः
(१२४) बहु-विध्वरुस्तिलात् तुदः (१०७) प्रिय-वशाद् वदः (१२५) ललाट-वात-शर्धात् (१०८) द्विषन्तप-परन्तपौ
तपा-ऽज-हाक: (१०९) परिमाणार्थ-मित- (१२६) असूर्योग्राद् दृशः नखात् पचः
(१२७) इरम्मद: (११०) कूला-ऽभ्र-करीषात् (१२८) नग्न-पलित-प्रिया-ऽन्ध
स्थूल-सुभगा-ऽऽढय(१११) सर्वात् सहश्च
तदन्ताव्यर्थेऽच्वेर्भुव: (११२) भृ-वृ-जि-तृ-तप-दमेश्च खिष्णु-खुकञ् नाम्नि
(१२९) कृगः खनट करणे (११३) धारेर्धर्च
(१३०) भावे चाऽऽशिताद् भुवः (११४) पुरन्दर-भगन्दरौ
ख: (११५) वाचंयमो व्रते (१३१) नाम्नो गम: खड्-डौ (११६) मन्याण्णिन्
च , विहायसस्तु विहः
कषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org