SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये प्रथमः पादः रजनि-दोषा-दिन- (११७) कर्तुः खश् दिवसाट्टः . (११८) एजे: (१०३) हेतु-तच्छीला-ऽनुकूले- (११९) शुनी-स्तन-मुञ्ज-कूलाऽशब्द-श्लोक-कलह ऽऽस्य-पुष्पाझ्धेः गाथा-वैर-चाटुसूत्र- (१२०) नाडी-घटी-खरीमन्त्र-पदात् मुष्टि-नासिका-वाताद् (१०४) भृतौ कर्मण: ध्मश्च (१०५) क्षेम-प्रिय-मद्र-भद्रात् (१२१) पाणि-करात् खा-ऽण् (१२२) कूलादुद्रुजोद्वहः (१०६) मेघर्त्ति-भया-ऽभयात् ___(१२३) वहा-ऽभ्राल्लिहः खः (१२४) बहु-विध्वरुस्तिलात् तुदः (१०७) प्रिय-वशाद् वदः (१२५) ललाट-वात-शर्धात् (१०८) द्विषन्तप-परन्तपौ तपा-ऽज-हाक: (१०९) परिमाणार्थ-मित- (१२६) असूर्योग्राद् दृशः नखात् पचः (१२७) इरम्मद: (११०) कूला-ऽभ्र-करीषात् (१२८) नग्न-पलित-प्रिया-ऽन्ध स्थूल-सुभगा-ऽऽढय(१११) सर्वात् सहश्च तदन्ताव्यर्थेऽच्वेर्भुव: (११२) भृ-वृ-जि-तृ-तप-दमेश्च खिष्णु-खुकञ् नाम्नि (१२९) कृगः खनट करणे (११३) धारेर्धर्च (१३०) भावे चाऽऽशिताद् भुवः (११४) पुरन्दर-भगन्दरौ ख: (११५) वाचंयमो व्रते (१३१) नाम्नो गम: खड्-डौ (११६) मन्याण्णिन् च , विहायसस्तु विहः कषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy