SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६६) गस्थकः (६७) टनण (६८) हः काल-व्रीह्योः (६९) घु-सृ-ल्वोऽक: साधौ (७०) आशिष्यकन् (७१) तिक्कृतौ नाम्नि (७२) कर्मणोऽण् . (७३) शीलि-कामि ___भक्ष्याचरीक्षि-क्षमो णः (७४) गायोऽनुपसर्गादृक् (७५) सुरा-सीधोः पिब: (७६) आतो डोऽह्वा-वा-मः (७७) समः ख्यः (७८) दश्वाऽऽङः (७९) प्राज्ज्ञश्च (८०) आशिषि हनः (८१) क्लेशादिभ्योऽपात् (८२) कुमार-शीर्षाण्णिन् (८३) अचित्ते टक् (८४) जाया-पतेश्चिह्नवति (८५) ब्रह्मादिभ्यः (८६) हस्ति-बाहु-कपाटाच्छक्तौ (८७) नगरादगजे (८८) राजघः (८९) पाणिघ-ताडघौ शिल्पिनि (९०) कुक्ष्यात्मोदराद् भृगः खि: (९१) अर्होऽच् (९२) धनु-र्दण्ड-त्सरु-लाङ्गला ऽङ्कुशर्टि-यष्टि-शक्ति तोमर-घटाद् ग्रहः (९३) सूत्राद् धारण (९४) आयुधादिभ्यो धृगोऽदण्डादे: (९५) हगो वयोऽनुद्यमे (९६) आङ: शीले (९७) दृति-नाथात् पशाविः (९८) रज:-फले-मलाद् ग्रहः (९९) देव-वातादापः (१००) शकृत्-स्तम्बाद् वत्स व्रीहौ कृगः (१०१) किम्-यत्-तद्-बहोर: (१०२) सङ्ख्या-ऽह-दिवा विभा-निशा-प्रभाभाश्चित्र-कर्नाद्यन्ताऽनन्त-कार-बाहरुर्धनु-र्नान्दी-लिपिलिवि-बलि-भक्ति-क्षेत्रजङ्घा-क्षपा-क्षणदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy