________________
पञ्चमाध्याये प्रथमः पादः
(३१) चरेराङस्त्वगुरौ (३२) वर्योपसर्या -ऽवद्यपण्यमुपेयर्तुमती-गर्ह्यविक्रेये
(३३) स्वामि-वैश्येऽर्यः (३४) वह्यं करणे
(३५) नाम्नो वदः क्यप् च
(३६) हत्या - भूयं भावे (३७) अग्निचित्या
(३८) खेय-मृषोद्ये (३९) कुप्य- भिद्योध्य-सिध्य
तिष्य- पुष्य-युग्याऽऽज्य-सूर्यं नाम्नि
(४०) दृ-वृग् - स्तु जुषेति-शास: (४१) ऋदुपान्त्यादकृपि - चूदृचः (४२) कृ-वृषि- मृजि - शंसिगुहि-दुहि जपो वा
(४३) जि - विपू-न्यो हलि-मुअकल्के
(४४) पदा - sस्वैर - बाह्या पक्ष्ये
ग्रहः
(४५) भृगोऽसंज्ञायाम् (४६) समो वा
(४७) ते कृत्याः
(४८) णक-तृचौ
(४९) अच्
(५०) लिहादिभ्यः
(५१) ब्रुवः
(५२) नन्द्यादिभ्योऽन:
(५३) ग्रहादिभ्यो णिन् (५४) नाम्युपान्त्य - प्री-कृ
५१
गृ-ज्ञः कः (५५) गेहे ग्रहः
(५६) उपसर्गादातो डोऽश्यः प्राणि-नसोः
(५७) व्याघ्रा - ss (५८) घ्रा - ध्मा - पा- दूधे-दृशः
शः
(५९) साहि - साति-वेद्युदेजिधारि - पारिचेतेरनुपसर्गात् (६०) लिम्प - विन्दः (६१) नि- गवादेर्नाम्नि (६२) वा ज्वलादि-दु-नीभू-ग्रहाऽऽस्रोर्णः
(६३) अवह-सा - संस्रो:
(६४) तनू - व्यधीण - श्वसातः
(६५) नृत् खन्- रञ्जः शिल्पिन्यकद्
Jain Education International For Private & Personal Use Only www.jainelibrary.org