SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५० श्रीसिद्धहेमचन्द्रशब्दानुशासने [ पञ्चमाध्याये प्रथमः पादः ] (१) आ तुमोऽत्यादिः कृत् (२) बहुलम् (३) कर्त्तरि (४) व्याप्ये घुर- केलिमकृष्टपच्यम् (५) संगतेऽजर्यम् (६) रुच्या -ऽव्यथ्य- वास्तव्यम् (७) भव्य-गेय-जन्य-रम्याऽऽपात्या-ऽऽप्लाव्यं नवा (८) प्रवचनीयादयः (९) श्लिष - शीङ् - स्था -ऽऽस वस-जन-रुह-जृ भजेः क्तः (१०) आरम्भे (११) गत्यर्था - ऽकर्मकपिब-भुजे : (१२) अद्यर्थाच्चाssधारे (१३) क्त्वा - तुमम् भावे (१४) भीमादयोऽपादाने (१५) संप्रदानाच्चान्यत्रोणादयः (१६) असरूपोऽपवादे बोत्सर्गः प्राकू क्ते: (१७) ॠवर्ण व्यञ्जनाद् घ्यण् (१८) पाणि - समवाभ्यां सृजः (१९) उवर्णादावश्यके (२०) आसु - यु- वपि रपि-लपित्रपि - डिपि - दभि चम्यानमः - (२१) वाऽऽधारेऽमावस्या (२२) संचाय्य-कुण्डपाय्यराजसूयं (२३) प्रणाय्यो निष्कामा - ऽसंमते (२४) धाय्या - पाय्य - सान्नाय्यनिकाय्यमृङ् मान - हविनिवासे (२५) परिचाय्योपचाय्या-ssनाय्य समूह्य-चित्यमग्नौ (२६) याज्या दानर्चि (२७) तव्या - sनीयौ ( २८ ) य एच्चाऽऽतः (२९) शकि- तकि- चति-यतिशसि - सहि-यज-भजिपवर्गात् (३०) यम-मद-गदोऽनुपसर्गात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy