________________
५०
श्रीसिद्धहेमचन्द्रशब्दानुशासने
[ पञ्चमाध्याये प्रथमः पादः ]
(१) आ तुमोऽत्यादिः कृत्
(२) बहुलम् (३) कर्त्तरि
(४) व्याप्ये घुर- केलिमकृष्टपच्यम् (५) संगतेऽजर्यम्
(६) रुच्या -ऽव्यथ्य- वास्तव्यम् (७) भव्य-गेय-जन्य-रम्याऽऽपात्या-ऽऽप्लाव्यं नवा
(८) प्रवचनीयादयः
(९) श्लिष - शीङ् - स्था -ऽऽस
वस-जन-रुह-जृ
भजेः क्तः (१०) आरम्भे
(११) गत्यर्था - ऽकर्मकपिब-भुजे :
(१२) अद्यर्थाच्चाssधारे
(१३) क्त्वा - तुमम् भावे (१४) भीमादयोऽपादाने (१५) संप्रदानाच्चान्यत्रोणादयः (१६) असरूपोऽपवादे बोत्सर्गः प्राकू क्ते:
(१७) ॠवर्ण व्यञ्जनाद् घ्यण् (१८) पाणि - समवाभ्यां सृजः
(१९) उवर्णादावश्यके
(२०) आसु - यु- वपि रपि-लपित्रपि - डिपि - दभि
चम्यानमः
-
(२१) वाऽऽधारेऽमावस्या (२२) संचाय्य-कुण्डपाय्यराजसूयं
(२३) प्रणाय्यो निष्कामा - ऽसंमते
(२४) धाय्या - पाय्य - सान्नाय्यनिकाय्यमृङ् मान - हविनिवासे
(२५) परिचाय्योपचाय्या-ssनाय्य समूह्य-चित्यमग्नौ
(२६) याज्या दानर्चि
(२७) तव्या - sनीयौ
( २८ ) य एच्चाऽऽतः (२९) शकि- तकि- चति-यतिशसि - सहि-यज-भजिपवर्गात् (३०) यम-मद-गदोऽनुपसर्गात्
Jain Education International For Private & Personal Use Only www.jainelibrary.org