________________
चतुर्थाध्याये चतुर्थः पादः
वाक्याध्याहारे
(१०७) उपसर्गात् खल्घञोश्च (९३) किरो लवने
(१०८) सु-दुर्थ्य: (९४) प्रतेश्च वधे
(१०९) नशो धुटि (९५) अपाच्चतुष्पात्-पक्षि-शुनि (११०) मस्जे: स:
हृष्टा-ऽना-ऽऽश्रयार्थे (१११) अ: सृजि-दृशोऽकिति (९६) वौ विष्किरो वा (११२) स्पृशादि-सृपो वा (९७) प्रात् तुम्पतेर्गवि (११३) ह्रस्वस्य त: पित्कृति (९८) उदित: स्वरान्नोऽन्तः (११४) अतो म आने (९९) मुचादि-तृफ-दृफ- (११५) आसीन:
__ गुफ-शुभोभः शे (११६) ऋतां विडतीर् (१००) जभः स्वरे
(११७) ओष्ठयादुर् (१०१) रध इटि तु परोक्षायामेव (११८) इसास: शासोऽङ्(१०२) रभोऽपरोक्षा-शवि
व्यञ्जने (१०३) लभः
(११९) क्वौ (१०४) आङो यि
(१२०) आङ: (१०५) उपात् स्तुतौ (१२१) य्वोः प्वय्व्यञ्जने लुक् (१०६) त्रि-ख्णमोर्वा
(१२२) कृत: कीर्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org