SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (५८) उवर्णात् (५९) ग्रह-गुहश्च सनः (६०) स्वार्थे (६१) डीय-श्व्यैदित: क्तयोः (६२) वेटोऽपत: (६३) सं-नि-वेरर्दः (६४) अविरेऽभे: (६५) वर्तेर्वृत्तं ग्रन्थे (६६) धृष-शस: प्रगल्भे (६७) कष: कृच्छ्र-गहने (६८) घुषेरविशब्दे (६९) बलि-स्थूले दृढः (७०) क्षुब्ध-विरिब्ध-स्वान्त ध्वान्त-लग्न-म्लिष्टफाण्ट-बाढ-परिवृढं मन्थ-स्वर-मनस्तमस्-सक्ता-ऽस्पष्टा ऽनायास-भृश-प्रभौ (७१)आदित: (७२) नवा भावा-ऽऽरम्भे (७३) शक: कर्मणि (७४) णौ दान्त-शान्त-पूर्ण- - दस्त-स्पष्ट-च्छन्न-ज्ञप्तम् (७५) श्वस-जप-वम-रुष-त्वर संघुषा-ऽऽस्वना-ऽमः (७६) हृषे: केश-लोम-विस्मय प्रतिघाते (७७) अपचितः (७८) सृजि-दृशि-स्कृ-स्वरा ऽत्वतस्तृनित्यानिटस्थवः (७९) ऋत: (८०) ऋ-वृ-व्ये-ऽद इट् (८१) स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु स्रोर्व्यञ्जनादेः परोक्षायाः (८२) घसेकस्वराऽऽत: कसोः (८३) गम-हन-विद्ल-विश दृशो वा (८४) सिचोऽओः (८५) धूग्-सु-स्तो: परस्मै (८६) यमि-रमि-नम्यातः सोऽन्तश्च (८७) ईशीड: से-ध्वे-स्व-ध्वमो: (८८) रुत्पञ्चकाच्छिदयः (८९) दि-स्योरीट् (९०) अदश्वाऽट् (९१) संपरे: कृग: स्सट् (९२) उपाद् भूषा-समवाय प्रतियत्न-विकार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy