________________
चतुर्थाध्याये चतुर्थः पादः
(१९) वेर्वय (२०) क्रः शृ-दृ-प्र: (२१) हनो वध आशिष्यो (२२) अद्यतन्यां वा त्वात्मने (२३) इणिकोर्गा (२४) णावज्ञाने गमुः (२५) सनीङश्च (२६) गा परोक्षायाम् (२७) णौ सन्-डे वा (२८) वाऽद्यतनी-क्रियाति
पत्त्योर्गीङ् (२९) अड् धातोरादिमुस्तन्यां
चाऽमाङा (३०) एत्यस्तेर्वृद्धि: (३१) स्वरादेस्तासु (३२) स्ताद्यशितोऽत्रोणादेरिट (३३) तेर्ग्रहादिभ्यः (३४) गृह्णोऽपरोक्षायां दीर्घः (३५) वृतो नवाऽनाशी:
सिच्परस्मै च (३६) इट् सिजाशिषोरात्मने (३७) संयोगाद् ऋतः (३८) धूगौदितः (३९) निष्कुषः
(४०) क्तयो: (४१) जृ-व्रश्च: क्त्व: (४२) ऊदितो वा (४३) क्षुध-वसस्तेषाम् (४४) लुभ्यश्चेर्विमोहाचे (४५) पूङ-क्लिशिभ्यो नवा (४६) सह-लुभेच्छ-रुष
रिषस्तादेः (४७) इवृध-भ्रस्ज-दम्भ-श्रि
यूणु-भर-ज्ञपि-सनितनि-पति-वृद्-दरिद्रः
सनः (४८) ऋ-स्मि-पूङञ्जशौ-कृ-गृ
दृ-धृप्रच्छः (४९) हनृतः स्यस्य (५०) कृत-वृत-नृत-च्छृद
तृदोऽसिच: सादेर्वा (५१) गमोऽनात्मने (५२) स्नोः (५३) क्रमः (५४) तुः (५५) न वृद्भ्यः (५६) एकस्वरादनुस्वारेतः (५७) ऋवर्ण-श्रूयूगुंगः कितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org