________________
४६
(९९) हनो नी वधे
(१००) णिति घात्
(१०१) ञि - वि घन् (१०२) नशेर्नेश वाऽङि
(१०३) श्वयत्यसू-वच-पतः श्वा ऽऽस्थ-वोच-पप्तम्
(१०४) शीङ ए: शिति ( १०५) क्ङिति यि शय् (१०६) उपसर्गाद्हो ह्रस्वः (१०७) आशिषीण: (१०८) दीर्घश्वि-यङ्-यक्
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१) अस्ति-ब्रुवोर्भू-वचावशिति (२) अघञ्क्यबलच्यजेर्वीं (३) त्रने वा
(४) चक्षो वाचि कुशांग् ख्यांग्
(५) नवा परोक्षायाम् (६) भृज्जो भर्ज्
[ चतुर्थाध्याये चतुर्थः पादः ]
(७) प्राद् दागस्त आरम्भे के
.
(८) नि-वि-स्वन्ववात् (९) स्वरादुपसर्गाद् दस्ति कित्यधः
Jain Education International
क्येषु च
(१०९) ऋतो री
(११०) रि: श- क्या - ssशीर्ये (१११) ईश्च्वाववर्णस्या
ऽनव्ययस्य
(११२) क्यनि
( ११३) क्षुत् - तृड्-गर्धेऽशनायोदन्य-धनायम्
(११४) वृषाऽश्वान् मैथुने स्सोऽन्तः (११५) अस् च लौल्ये
(१०) दत् (११) दो-सो-मा-स्थ इ:
(१२) छा- शोर्वा
(१३) शो व्रते
(१४) हाको हि: क्त्वि
(१५) धागः
(१६) यपि चाsदो जग्ध्
(१७) घस्ल संनद्यतनी
घञचलि (१८) परोक्षायां नवा
For Private & Personal Use Only www.jainelibrary.org