________________
चतुर्थाध्याये तृतीयः पादः
(५७) उद्यमोपरमौ (५८) णिद्वाऽन्त्यो णव् (५९) उत और्विति व्यञ्जनेऽद्वे: (६०) वोर्णो:
(६१) न दि- स्यो:
(६२) तृहः श्नादीत् (६३) ब्रूतः परादिः (६४) यङ्-तु-रु- स्तोर्बहुलम् (६५) स: सिजस्तेर्दि-स्योः (६६) पिबैति - दा - भू-स्थः सिचो लुप् परस्मै न चेट्
-
-
(६७) दूधे - प्रा शा छा सो वा (६८) तन्भ्यो वा त थासि न्
-
णोश्च
(६९) सनस्तत्रा वा
(७०) धुड्-ह्रस्वाल्लुगनिटस्त-थोः (७१) इट इति
(७२) सोधि वा
(७३) अस्ते: सि हस्त्वेति
(७४) दुह - दिह - लिह - गुहो दन्त्यात्मने वा सक:
(७५) स्वरेऽतः
(७६) दरिद्रोऽद्यतन्यां वा
(७७) अशित्यस्सन्- णकज्
णका - Sनटि
(७८) व्यञ्जनाद्दे: सश्च दः
(७९) से: स्-दु-धां च रुर्वा
(८०) योऽशिति
(८१) क्यो वा
(८२) अतः
(८३) णेरनिटि (८४) सेट्क्तयो:
(८५) आमन्ताऽऽल्वाऽऽय्ये
४५
नावय् (८६) लघोर्यपि
(८७) वाऽऽप्रो: (८८) मेङो वा मित (८९) क्षेः क्षी
(९०) क्षय्य - जय्यौ शक्तौ
(९१) क्रय्यः क्रयार्थे
(९२) सस्तः सि
(९३) दीपू दीङ : क्ङिति स्वरे (९४) इडेत् - पुसि चाssतो लुक् (९५) संयोगाssदेर्वाऽऽशिष्येः
(९६) गा-पा-स्था-सा-दा
मा-हाकः (९७) ई व्यञ्जनेऽयपि
(९८) प्रा-धमोर्यङि
Jain Education International For Private & Personal Use Only www.jainelibrary.org