SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये तृतीयः पादः (५७) उद्यमोपरमौ (५८) णिद्वाऽन्त्यो णव् (५९) उत और्विति व्यञ्जनेऽद्वे: (६०) वोर्णो: (६१) न दि- स्यो: (६२) तृहः श्नादीत् (६३) ब्रूतः परादिः (६४) यङ्-तु-रु- स्तोर्बहुलम् (६५) स: सिजस्तेर्दि-स्योः (६६) पिबैति - दा - भू-स्थः सिचो लुप् परस्मै न चेट् - - (६७) दूधे - प्रा शा छा सो वा (६८) तन्भ्यो वा त थासि न् - णोश्च (६९) सनस्तत्रा वा (७०) धुड्-ह्रस्वाल्लुगनिटस्त-थोः (७१) इट इति (७२) सोधि वा (७३) अस्ते: सि हस्त्वेति (७४) दुह - दिह - लिह - गुहो दन्त्यात्मने वा सक: (७५) स्वरेऽतः (७६) दरिद्रोऽद्यतन्यां वा (७७) अशित्यस्सन्- णकज् णका - Sनटि (७८) व्यञ्जनाद्दे: सश्च दः (७९) से: स्-दु-धां च रुर्वा (८०) योऽशिति (८१) क्यो वा (८२) अतः (८३) णेरनिटि (८४) सेट्क्तयो: (८५) आमन्ताऽऽल्वाऽऽय्ये ४५ नावय् (८६) लघोर्यपि (८७) वाऽऽप्रो: (८८) मेङो वा मित (८९) क्षेः क्षी (९०) क्षय्य - जय्यौ शक्तौ (९१) क्रय्यः क्रयार्थे (९२) सस्तः सि (९३) दीपू दीङ : क्ङिति स्वरे (९४) इडेत् - पुसि चाssतो लुक् (९५) संयोगाssदेर्वाऽऽशिष्येः (९६) गा-पा-स्था-सा-दा मा-हाकः (९७) ई व्यञ्जनेऽयपि (९८) प्रा-धमोर्यङि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy