SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (२०) शिदवित् (३६) ऋवर्णात् (२१) इन्ध्यसंयोगात् परोक्षा (३७) गमो वा किद्वत् (३८) हन: सिच् (२२) स्वछुर्नवा (३९) यमः सूचने (२३) ज-नशो न्युपान्त्ये तादिः (४०) वा स्वीकृतौ क्त्वा (४१) इश्च स्था-दः (२४) ऋत्-तृष-मृष-कृश- (४२) मृजोऽस्य वृद्धिः वञ्च-लुञ्च-थ-फ: सेट् (४३) ऋत: स्वरे वा (२५) वौ व्यञ्जनाऽऽदे: सन् (४४) सिचि परस्मै चाऽय-व: समानस्याऽडिति (२६) उति शवर्हाऽद्यः क्तौ (४५) व्यञ्जनानामनिटि भावाऽऽरम्भे (४६) वोण्णुगः सेटि (२७) न-डीङ्-शीङ्-पूङ- (४७) व्यञ्जनादेर्वोपान्त्यस्याऽत: धृषि-क्ष्विदि-स्विदि-मिदः | (४८) वद-व्रज-ल: (२८) मृष: क्षान्तौ (४९) न श्वि-जागृ-शस(२९) क्त्वा क्षण-हम्येदितः (३०) स्कन्द-स्यन्दः (५०) णिति (३१) क्षुध-क्लिश-कुष-गुध- मृड- (५१) नामिनोऽकलि-हले: मृद-वद-वस: (५२) जागुर्जि-णवि (३२) रुद-विद-मुष-ग्रह- (५३) आत ऐ: कृऔ स्वप-प्रच्छः सन् च (५४) न जन-बधः (३३) नामिनोऽनिट (५५) मोऽकमि-यमि-रमि(३४) उपान्त्ये नमि-गमि-वमा-ऽऽचमः (३५) सिजाशिषावात्मने (५६) विश्रमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy